एम्.एस्.एम्.ई. प्रादेशिकपुरस्कारयोजनायाः लाभं प्राप्नुतुं ३० अक्टूबरतिथेः पर्यन्तम् आवेदनं कुरुत
प्रयागराजः, 15 अक्टूबरमासः (हि.स.)। योगीसर्वकारः प्रदेशस्य सूक्ष्मलघुमध्यम–उद्यमान् प्रोत्साहयितुं एम्.एस्.एम्.ई. प्रादेशिकपुरस्कारयोजनां प्रारब्धवती अस्ति। अस्याः पुरस्कारयोजनायाः अन्तर्गते लाभदानार्थं आवेदनानि आमन्त्रितानि सन्ति। आवेदनस्य अन्तिमत
एमएसएमई प्रादेशिक पुरस्कार योजना का लाभ पाने को 30 अक्टूबर तक करें आवेदन


प्रयागराजः, 15 अक्टूबरमासः (हि.स.)। योगीसर्वकारः प्रदेशस्य सूक्ष्मलघुमध्यम–उद्यमान् प्रोत्साहयितुं एम्.एस्.एम्.ई. प्रादेशिकपुरस्कारयोजनां प्रारब्धवती अस्ति। अस्याः पुरस्कारयोजनायाः अन्तर्गते लाभदानार्थं आवेदनानि आमन्त्रितानि सन्ति। आवेदनस्य अन्तिमतिथिः ३० अक्टूबरदिनांकः निर्धारिता अस्ति। एतत् सूचना गुरुवासरे सहायक–आयुक्त–उद्योग–उमेशवर्मा इत्यनेन प्रदत्ता।

तेन उक्तं यत् सूक्ष्म–लघु–मध्यम–उद्यमिनः प्रोत्साहनाय एम्.एस्.एम्.ई. प्रादेशिकपुरस्कारयोजनायाः अन्तर्गतं वर्षस्य २०२५–२६ कृते आवेदनानि आमन्त्र्यन्ते।

निर्माणक्षेत्रस्य १४ श्रेण्यः — यथा चर्म, यान्त्रिकम्, विद्युत् , आहारः , कालीन–कटः, जरी–उद्योगः निर्माण–अभियांत्रिकी रासायनिक , काँच–मृद्भाण्ड , वस्त्र–विन्यास काष्ठ–उपस्करम् क्रीडासामग्री, रेशमः, विविधहस्तशिल्पः च — अस्यां योजनायां अन्तर्गताः भवन्ति।

तथा सेवाक्षेत्रस्य १२ श्रेण्यः — यथा पर्यटनम्, विपणन/लघुविक्रयः, शिक्षा, आरोग्यसेवा माध्यम–विज्ञापन, सूचनाप्रौद्योगिकी (आई.टी.), न्यायिकम्, आतिथ्य–भोजनसेवा, परिवहनम्, निर्माणम्, वित्तीय च विविधसेवाः इत्यादयः अपि समाविष्टाः सन्ति।

सम्यक् रूपेण पूरितानि आवेदनपत्राणि कार्यालये – उपायुक्त–उद्योग, जनपद–उद्योगप्रोत्साहनं तथा– उद्यमिताविकासकेन्द्र, ५ नया कटरा, मम्फोर्डगंज, प्रयागराज इत्यत्र ३० अक्टूबरतिथेः पर्यन्तं समर्पणीयानि सन्ति।

अधिकसूचनायै यः कश्चन कार्यदिवसः स्यात्, तस्मिन् दिने कार्यालये सम्पर्कः करणीयः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता