Enter your Email Address to subscribe to our newsletters
मृत्युंजय दीक्षितः
अंताराष्ट्रिय संबंधेषु भारतस्य रणनीतिक् दृष्टिः – अफगानिस्तानस्य तालिबान शासनसंगतिः।
अन्ताराष्ट्रियसम्बन्धेषु स्थायी मित्रः वा शत्रुः नास्ति, सर्वे राष्ट्राणि समये तथा परिस्थितिषु आपसी व्यवहारं कुर्वन्ति। एते वर्तमानकाले भारतस्य दृष्ट्या सामरिकं महत्त्वपूर्णं प्रदेशः अफगानिस्तानः अस्ति, यत्र तालिबान शासनं स्थितम्।
तालिबानस्य परिचयः आतंकवादीसंगठनरूपेण ज्ञायते, किन्तु अफगानिस्तानस्य तालिबानसर्वकारः अन्तरराष्ट्रीयमान्यता प्राप्तुम् वैश्विकजगत् सह संवादं स्थापयति। अद्यापि केवलं रूस् एव तालिबानसर्वकारस्य मान्यता प्रदत्तवान्।
अद्यतनकाले अफगान विदेशमन्त्री आमिरखान् मुत्ताकी भारतदेशे सप्तदिवसीयं यात्रा कुर्वन् अस्ति। भारतस्य दृष्ट्या तालिबानसरकारः अबाधितः नास्ति तथा सावधानीपूर्वकं कूटनीतिकं मार्गं अनुसरति। भारतदेशे मुत्ताकीका अनेके कार्यक्रमाः आयोज्यन्ते। सः उत्तरप्रदेशे मुस्लिमसमाजस्य संस्था ‘दारुलुलूम् देवबन्द्’ मध्ये गतो, द्वौ पत्रकारवार्ता अपि सम्पन्नौ। प्रथमपत्रकारवार्तायाम् महिला पत्रकाराणां प्रवेशस्य निषेधात् विवादः उत्पन्नः, यतः मुत्ताकीनां द्वितीयपत्रकारवार्ता आयोजितः, यस्मिन् महिला पत्रकाराणां प्रवेशः सुनिश्चितः।
अफगान विदेशमंत्रिणः यात्रा द्वारा भारतस्य दक्षिण-एशियायां पाकिस्तानविरुद्धं एकम् नूतनं समर्थकं प्राप्तं। मुत्ताकीका भारतयात्रा द्वारा भारतः कूटनीतिकं लाभं अपि प्राप्तवान्। संयुक्तवक्तव्ये अफगानिस्तानस्य 2025 अप्रैलमासे जम्मू-कश्मीरस्य पहलगामस्थले जातस्य आतंकवादीहमलस्य कड़ी निन्दा कृत्वा भारतस्य जनानां तथा सरकारस्य प्रति सहानुभूतिः एकता च व्यक्ता। भारत-अफगान वक्तव्ये दूनि पक्षे क्षेत्रीयदेशैः उत्पादितानि सर्वाणि आतंकवादीकृत्यानि स्पष्टं निन्दितानि तथा क्षेत्रे शान्ति-स्थिरता-संवाद-संयमस्य महत्त्वं बलात् व्यक्तम्।
अफगान विदेशमन्त्री जम्मू-कश्मीरं भारतस्य अभिन्नांगं इति उद्घोषयन्, यस्मात् पाकिस्तानम् अत्यधिकं आहतम् अभवत्। ततः पाकिस्तानम् अफगानिस्तानं आक्रम्य उत्तरदायित्वं प्रकटयत्। तत्पश्चात् अफगानिस्तानम् प्रत्युत्तरं दत्तेः, 58 सैनिकान् मार्य तथा तेषां कतिपय चौक्यां अपि ग्रहणं कृतम्।
विदेशमन्त्री एस्. जयशंकरः च अफगान विदेशमन्त्री मुत्ताकी च सहभोजनानन्तरं वक्तव्यं प्रदत्तम् – भारत-अफगान सम्बन्धः सदियानाम् प्राचीनः, एतेषां सम्बन्धानां सुदृढीकरणं भविष्यति। भारतदेशे काबुलस्थित् दूतावासस्य पुनः उद्घाटनस्य ऐतिहासिकनिर्णयः अपि कृतः।
तालिबानसरकारः यः कदाचित् विश्वासार्हः नासीत्। अमेरिका-पूर्वराष्ट्रपतिः जो बाइडेन अफगानिस्तानात् स्वसेनां प्रत्याहर्तुं तथा सत्ता तालिबानं हस्तांतरितुं निर्णयं कृत्वा, दक्षिण-एशियायां भयः, आतंकः, चिंता च उत्पन्नम् – ‘किं भविष्यति?’ इति।
तालिबानस्य पुनरागमनं चीन्-पाकिस्तानयोः च हर्षकारकं। ते चिन्तयन् यत् अफगान सरकारः तेषां इच्छानुसारं सञ्चालितव्या। पाकिस्तानम् विचारयत् यत् तालिबानसहाय्यया जम्मू-कश्मीरं हित्वा शरियाः नियमः स्थापयिष्यते। किन्तु समये परिवर्तनं, पाकस्य योजनायाः असफलता स्पष्टा। अद्य भारतस्य तालिबानसह सम्बन्धः उन्नतः, यतः भारतः केवलं राष्ट्र-प्रथम-दृष्ट्या कार्यं कुर्वन् अस्ति।
सामरिक, आर्थिक, राजनैतिक तथा मानवीयदृष्ट्या भारतस्य अफगानिस्तानसह सम्बन्धः राष्ट्रहिताय उपयुक्तः। तत्र हिंदू-सिखसमाजस्य नागरिकाः स्वव्यवसायं, सम्पत्तिं, जायदाद् च त्यक्त्वा आगतः। मुत्ताकीं सह भारतस्य संवादेन सुनिश्चितम् यत् अब बाह्यशक्तिः अफगानस्य भूमिं भारतविरुद्धं उपयोगं न करिष्यति – स्पष्टं संकेतः पाकिस्तानीखुफिया (ISI) प्रति।
तालिबानविदेशमन्त्री मुत्ताकी यात्रा पूर्वम् योजनया सुसज्जिता। जनवरीमासे तालिबानसरकारा भारतदेशे विदेशसचिवः विक्रम मिसरी सह वार्ता-चक्रं सम्पन्नम्। ततः मुत्ताकी भारतं क्षेत्रीय-आर्थिकशक्तिं इत्युक्तवान्।
भारतीय-अफगान सम्बन्धः दीर्घकालिकः। अफगान कठिनकाले भारतः सदा सहाय्यं कृतवान्। तालिबानसरकारस्य आगमने पश्चात् विनाशकारी भूकम्पे अपि भारतः अफगान नागरिकैः सह स्थितवान्। विदेशमन्त्री मुत्ताकी-एस् जयशंकरस्य संवादात् भारतः 20 एम्बुलन्स् अपि प्रेषितवान् तथा स्वास्थ्यसेवायै सहायता घोषिता।
यदि भारत अफगानिस्ताने दूतावासं उद्घाटयति, तर्हि पाकिस्तानीखुफिया ISI गतिविधिषु सूक्ष्म दृष्टिः संभवति। तालिबानसह मैत्री वर्तमानकाले महत्त्वपूर्णा, यतः भारतस्य सर्वे पड़ोसी देशाः अस्थिरतायाः शिकाराः। सामरिकदृष्ट्या नूतनमार्गनिर्माणं अतीव आवश्यकम्।
एषा टिप्पणी स्पष्टतया दर्शयति – भारतस्य तालिबानसह सामरिक, कूटनीतिक एवं मानवीय दृष्ट्या सम्बन्धः दीर्घकालिकम्, रणनीतिकम् तथा राष्ट्रहिताय उपयुक्तम्।
---------------
हिन्दुस्थान समाचार