Enter your Email Address to subscribe to our newsletters
पटना, 15 अक्टूबरमासः (हि.स.)।
बिहारस्य विधानसभायाः निर्वाचनः 2025 – भारतीय जनता पार्टी (भाजपा) द्वितीयसूची प्रकाशिता
भारतीय जनतापक्षः (भाजपा) बिहारस्य विधानसभायाः 2025 निर्वाचनाय द्वितीयसूचीं बुधवारसंध्यायां प्रकाशयत्। अस्मिन सूचीमध्ये प्रख्यातलोकगायिका मैथिली ठाकुरेण सह 12 जनानां नामानि अन्तर्भूतानि।
मैथिली ठाकुराय दरभङ्गजिलायाः अलीनगर निर्वाचनक्षेत्रात् चिटिका प्रदत्ता। अपि च बक्सर निर्वाचनक्षेत्रात् पूर्व आईपीएस अधिकारी आनंद मिश्रा नामकः प्रत्याशी अभवत्। मैथिली ठाकुराय पूर्वमेव मतदातृजागरूकता वृद्धये भारतनिर्वाचन आयोगेन बिहारस्य 'स्टेट् आइकॉन' इति नियुक्तिः प्राप्ता।
पत्रकारैः संवादे, यदा तस्मै पृच्छितम् – किं भवता निर्वाचने भागं ग्रहीतुमिच्छति? – तदा सा अवदत्, मम गृहनगरस्य मम गाढं सम्बन्धम् अस्ति, अस्मात् अत्र एव मम राजनीतिकयात्रा आरम्भः बहुमूल्यः पाठः भविष्यति।
उल्लेखनीयं यत् बिहार भाजपा-प्रभारीणः विनोद तावडे, सोमवासरे, फेसबुक्-सूचनेन मैथिली ठाकुराय सह स्वमिलनविवरणं प्रकाशितवान्। तावडे अवदत् यत्प्रसिद्धलोकगायिका मैथिली ठाकुर, या स्वकुटुम्बेन 1995 तमे वर्षे लालूप्रसादयादवकाशे बिहारात् निर्गत्य गतवती, अधुना राज्यस्य तीव्रविकासे प्रेरिताः प्रत्यागमनं कर्तुं इच्छति।
सः अन्वदत् यत्
अद्य केन्द्रीयगृहमन्त्रिणः नित्यानन्दरायः च अहं च ताम् आग्रहयामः यत् सा बिहारस्य विकासे योगदानं कुर्यात् च जनानां आशां पूरयेत्। अस्माकं शुभेच्छाः मैथिली ठाकुराय।
भाजपायाः द्वितीयसूच्यां निर्दिष्टाः प्रत्याशिनः
1. अलीनगर – मैथिली ठाकुरः
2. हायाघाट – रामचन्द्रप्रसादः
3. मुजफ्फरपुर – रञ्जनकुमारः
4. गोपालगंज – सुभाषसिंहः
5. बनियापुर – केदारसिंहः
6. छपरा – छोटीकुमारी
7. सोनपुर – विनयकुमारसिंहः
8. रोसड़ा – वीरेंद्रकुमार
9. बाढ़ – सियारामसिंह
10. अगिआंव – महेशपासवानः
11. शाहपुर – राकेशओझा
12. बक्सर – आनंदमिश्रा
उल्लेखनीयं यत् बिहार विधानसभायाः निर्वाचनाय राष्ट्रियजनतान्त्रिकगठबंधनस्य (राजग) प्रत्याशिनां सूची प्रकाशनक्रमः अनवरतः। प्रथमं भारतीयजनतापार्टीएव सूचीं मङ्गलवासरे प्रकाशयत्। अद्य च जनता दल-यूनाइटेड (जदयू) सूची मध्यान्हे प्रकाशिता। ततः संध्यायां भाजपा द्वितीयसूचीं प्रकाशितवती। अस्मिन् सूचीमध्ये लोकगायिका मैथिली ठाकुराय अपि च चर्चितः भारतीय पुलिस सेवा (आईपीएस) अधिकारी आनंद मिश्रा नामकः प्रत्याशी सम्मिलितः।
मैथिली ठाकुराः दीर्घकालं भाजपा-संपर्के आसीत्। तासां 14 अक्टोबर् तमे दिनाङ्के भाजपा-प्रदेशाध्यक्षेन दिलीप जयसवालेन पार्टीसदस्यता प्रदत्ता। पूर्वे 2024 लोकसभा निर्वाचनाय बक्सरात् भाजपाचिटिकां न प्राप्य, आनंद मिश्रा अपि जनसुराज् त्यक्त्वा भाजपा-सदस्यत्वं ग्रहणवान्। अधुना भाजपा तं अपि टिकट् प्रदत्तवती।
---------------
हिन्दुस्थान समाचार