भारतीयजनतापक्षेन घाटशिला-उपनिर्वाचनार्थं बाबूलालसोरेन प्रत्याशीकरणं कृतम्
राँची, 15 अक्टुबरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) केन्द्रीयनिर्वाचनसमितिना झारखण्डराज्यस्य घाटशिला-विधानसभाक्षेत्रे भवितव्ये उपनिर्वाचने बाबूलाल-सोरेन इति प्रत्याशी घोषितः। अस्य विषये बुधवासरे भा.ज.पा. राष्ट्रमहासचिवेन अरुणसिंहेन पत्रं नि
पूर्व मुख्यमंत्री चंपाई सोरेन और बाबूलाल सोरेन की फाइल फोटो


राँची, 15 अक्टुबरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) केन्द्रीयनिर्वाचनसमितिना झारखण्डराज्यस्य घाटशिला-विधानसभाक्षेत्रे भवितव्ये उपनिर्वाचने बाबूलाल-सोरेन इति प्रत्याशी घोषितः। अस्य विषये बुधवासरे भा.ज.पा. राष्ट्रमहासचिवेन अरुणसिंहेन पत्रं निर्गतं कृतम्।

बाबूलाल-सोरेनः झारखण्डस्य पूर्वमुख्यमन्त्री चंपाई-सोरेनस्य पुत्रः अस्ति। सः पूर्वमेव अपि घाटशिला-क्षेत्रात् विधानसभानिर्वाचनं समरमग्नः आसीत्। भा.ज.पा. स्थानिकशाखया तस्य नामस्य अधिकृतघोषणा कृता अस्ति।

अस्मिन् उपनिर्वचने भा.ज.पा. तथा झारखण्ड-मुक्तिमोर्चस्य (झा.मु.मो.) मध्ये प्रत्यक्षस्पर्धा भवितुं सम्भाव्यते। पूर्वे 2019 तमे विधानसभानिर्वचने बाबूलाल-सोरेनः झा.मु.मो. दलस्य रामदास-सोरेन पराजितः अभूत्। तस्मिन् निर्वचने रामदास-सोरेनः 98,356 मतानि प्राप्तवान्, यदा ही बाबूलाल-सोरेनः 75,910 मतानि एव अलभत।

निर्वाचनायोगेन घाटशिला-विधानसभाक्षेत्रस्य उपनिर्वचनस्य तिथिः प्रकाशिताऽस्ति। अत्र मतदानं नवम्बरमासस्य 11 तमे दिवसे भविष्यति, मतगणना 14 तमे दिवसे भविष्यति। नामनिर्देशनस्य अन्त्यतिथिः 21 अक्टूबर तथा नाम-प्रत्याहरणस्य अन्त्यतिथिः २४ अक्टुबर इति निश्चितम्। निर्वाचनायोगेन अत्र कुलं 300 मतदानकेंद्राणि निर्मितानि।

मतदातृसंख्या क्षेत्रविवरणं च —घाटशिला-विधानसभाक्षेत्रं अनुसूचितजनजातिविशिष्टं (एस्.टी.) आरक्षितम् अस्ति। अस्मिन् क्षेत्रे 2,55,823 मतदातारः सन्ति। तेषु 1,24,899 पुरुषमतदातारः, 1,30,921 स्त्रीमतदातारः च, त्रयः तु तृतीयपन्थी मतदातारः सन्ति।

उल्लेखनीयं यत् — अधुना एव झामुमो विधायकस्य रामदास-सोरेनस्य निधनात् एतत् पदं रिक्तम् अभवत्। उपनिर्वचनघोषणया सह घाटशिलायां राजनैतिक-चञ्चलता वर्धिता अस्ति। भा.ज.पा. पुनः बाबूलाल-सोरेनं पुनः प्रेष्य, एतद् सूचितवती यत् दलं अस्य पदस्य झा.मु.मो.-दलेभ्यः विजयलाभाय सर्वशक्त्या प्रयतिष्यते। झा.मु.मो.-दलः अद्यापि स्वप्रत्याशिनं न घोषितवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता