Enter your Email Address to subscribe to our newsletters
राँची, 15 अक्टुबरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) केन्द्रीयनिर्वाचनसमितिना झारखण्डराज्यस्य घाटशिला-विधानसभाक्षेत्रे भवितव्ये उपनिर्वाचने बाबूलाल-सोरेन इति प्रत्याशी घोषितः। अस्य विषये बुधवासरे भा.ज.पा. राष्ट्रमहासचिवेन अरुणसिंहेन पत्रं निर्गतं कृतम्।
बाबूलाल-सोरेनः झारखण्डस्य पूर्वमुख्यमन्त्री चंपाई-सोरेनस्य पुत्रः अस्ति। सः पूर्वमेव अपि घाटशिला-क्षेत्रात् विधानसभानिर्वाचनं समरमग्नः आसीत्। भा.ज.पा. स्थानिकशाखया तस्य नामस्य अधिकृतघोषणा कृता अस्ति।
अस्मिन् उपनिर्वचने भा.ज.पा. तथा झारखण्ड-मुक्तिमोर्चस्य (झा.मु.मो.) मध्ये प्रत्यक्षस्पर्धा भवितुं सम्भाव्यते। पूर्वे 2019 तमे विधानसभानिर्वचने बाबूलाल-सोरेनः झा.मु.मो. दलस्य रामदास-सोरेन पराजितः अभूत्। तस्मिन् निर्वचने रामदास-सोरेनः 98,356 मतानि प्राप्तवान्, यदा ही बाबूलाल-सोरेनः 75,910 मतानि एव अलभत।
निर्वाचनायोगेन घाटशिला-विधानसभाक्षेत्रस्य उपनिर्वचनस्य तिथिः प्रकाशिताऽस्ति। अत्र मतदानं नवम्बरमासस्य 11 तमे दिवसे भविष्यति, मतगणना 14 तमे दिवसे भविष्यति। नामनिर्देशनस्य अन्त्यतिथिः 21 अक्टूबर तथा नाम-प्रत्याहरणस्य अन्त्यतिथिः २४ अक्टुबर इति निश्चितम्। निर्वाचनायोगेन अत्र कुलं 300 मतदानकेंद्राणि निर्मितानि।
मतदातृसंख्या क्षेत्रविवरणं च —घाटशिला-विधानसभाक्षेत्रं अनुसूचितजनजातिविशिष्टं (एस्.टी.) आरक्षितम् अस्ति। अस्मिन् क्षेत्रे 2,55,823 मतदातारः सन्ति। तेषु 1,24,899 पुरुषमतदातारः, 1,30,921 स्त्रीमतदातारः च, त्रयः तु तृतीयपन्थी मतदातारः सन्ति।
उल्लेखनीयं यत् — अधुना एव झामुमो विधायकस्य रामदास-सोरेनस्य निधनात् एतत् पदं रिक्तम् अभवत्। उपनिर्वचनघोषणया सह घाटशिलायां राजनैतिक-चञ्चलता वर्धिता अस्ति। भा.ज.पा. पुनः बाबूलाल-सोरेनं पुनः प्रेष्य, एतद् सूचितवती यत् दलं अस्य पदस्य झा.मु.मो.-दलेभ्यः विजयलाभाय सर्वशक्त्या प्रयतिष्यते। झा.मु.मो.-दलः अद्यापि स्वप्रत्याशिनं न घोषितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता