Enter your Email Address to subscribe to our newsletters
नवदेहली, 15 अक्टूबरमासः (हि.स.)। भारतीयजनतादलस्य प्रवक्ता तुहिनसिन्हा उक्तवान् यत् झारखण्डराज्ये द्विसहस्रकोटिरूप्यकाणां मूल्यं स्पृशन् जिलामिनरल्फाउण्डेशनट्रस्ट-गबनकार्यम् उद्भूतम् अस्ति। तेन आरोपितम् यत् अस्य गबनकार्यमाध्यमेन राज्ये स्थित्या हेमन्तसोरेनसर्वकारः आदिवासीक्षेत्रं दुर्दशां प्रति नयति तथा आदिवासीजनानां शोषणं करोति इति।
भाजपामुख्यालये बुधवासरे आयोजितायां पत्रकारवार्तायां सिन्हा उक्तवान् यत् अस्मिन् विषये ८ सितम्बरदिनाङ्के प्रथमं बाबूलालमराण्डिना वार्ता प्रदत्ता आसीत्, ततः परं झारखण्डोच्चन्यायालयेन स्वयमेव संज्ञानं गृहीतम्। १३ अक्टूबरदिनाङ्के न्यायालये श्रवणसमये राज्यसरकारं प्रति आदेशः दत्तः यत् चतुर्षु सप्ताहेषु अस्य विषये उत्तरं प्रदातव्यमिति।
तुहिनसिंहा उक्तवान् यत् बोकारोक्षेत्रे यत् गबनकार्यं प्रकाशं प्राप्तं, तत् केवलं एकं भागम् एव। यदि समग्रं झारखण्डराज्यं दृष्ट्वा गणना क्रियते, तर्हि एतत् गबनकार्यं द्विसहस्रकोटिरूप्यकाणां पर्यन्तं भवेत् इति। अस्य उद्घाटनं भाजपाध्यक्षेन बाबूलालमराण्डिना कृतम्। सः अपि उक्तवान् यत् एषः विषयः राष्ट्रीयदृष्ट्या अपि महत्वपूर्णः अस्ति, यतः राज्ये शासनं कुर्वन्ति झारखण्डमुक्तिमोर्चा, कांग्रेस, तथा राष्ट्रीयजनतादलः — एते सर्वे विपक्षी इण्डी-गठबंधनस्य सदस्याः सन्ति। तुहिनसिंहा द्वारा प्रश्नः पृष्टः यत् “राहुलगान्धिना उत्तरं दातव्यम्, किं एतत् गबनकार्यं निधिनां परिवहने प्रयुक्तः प्रयासः आसीत्?
अन्तर्राष्ट्रीयमुद्राकोषस्य प्रतिवेदनं विषये सः उक्तवान् यत् “मासमेकं पूर्वम् विपक्षनेता भारतं मृतार्थव्यवस्था इति उक्तवान्। अधुना तस्य प्रत्युत्तरं प्राप्तम् — आय.एम्.एफ्. संस्थया भारतस्य GDP-वृद्धिः ६.६ प्रतिशतं भविष्यति इति सूचितम्। भारतं अद्यापि विश्वस्य शीघ्रतमवृद्धिराष्ट्रम् इति तेन निर्दिष्टम्।
---------------
हिन्दुस्थान समाचार