बिहारविसनिर्वाचनम्- भाजपापक्षः प्रसारितवान् 12 प्रत्याशिनां द्वितीयसूचीं, मैथिली ठाकुराय अपि चीटिका
नवदिल्ली, 15 अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनाय भारतीयजनतापक्षेना बुधवासरे द्वितीया उमेदवारसूची प्रकाशिताभूत्, यत्र द्वादश उमेदवाराः निर्दिष्टाः सन्ति। तत्र प्रसिद्धा गायिका मैथिली ठाकुरापि अलीनगर-निर्वाचनमण्डलात् उमेदवारत्वेन नियुक्ता अस्
भाजपा की दूसरी सूची


नवदिल्ली, 15 अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनाय भारतीयजनतापक्षेना बुधवासरे द्वितीया उमेदवारसूची प्रकाशिताभूत्, यत्र द्वादश उमेदवाराः निर्दिष्टाः सन्ति। तत्र प्रसिद्धा गायिका मैथिली ठाकुरापि अलीनगर-निर्वाचनमण्डलात् उमेदवारत्वेन नियुक्ता अस्ति। भाजपा-मुख्यालयतः महासचिवेन अरुणसिंहेन प्रकाशितायां विज्ञप्तौ उक्तं यत्—अस्यां द्वितीयायां सूच्यां द्वे नार्यौ अपि टिकटं प्राप्ते, यत्र मैथिली ठाकुर च छपरा-क्षेत्रात् छोटी कुमारी च स्तः।

बक्सरात् पूर्वम् आईपीएस अधिकारी आनन्दमिश्राय टिकटं दत्तम्। बाढ्-क्षेत्रात् डॉ॰ सियारामसिंहः, गोपालगञ्जात् सुभाषसिंहः अपि निर्वाचनार्थं प्रविष्टाः।

उल्लेखनीयं यत्—एकशतमेकस्य स्थानस्य निर्वाचनाय प्रतियोगिता कुर्वती भाजपा अद्यतनं चतुरशीत्यधिकान् (८३) उमेदवारान् घोषयामास।

एते क्षेत्रतः उमेदवाराः नियुक्ताः —

अलीनगरात् — मैथिली ठाकुरा

हायाघाटात् — रामचन्द्रप्रसादः

मुजफ्फरपुरात् — रञ्जनकुमारः

गोपालगञ्जात् — सुभाषसिंहः

बनियापुरात् — केदानाथसिंहः

छपरात् — छोटी कुमारी

सोनपुरात् — विनायकुमारसिंहः

रोसडात् — बीरेन्द्रकुमारः

बाढात् — डॉ॰ सियारामसिंहः

अगिआंवात् (अजा) — महेशपास्वानः

शाहपुरात् — राकेशोजाः

बक्सरात् — आनन्दमिश्रः।

---------------

हिन्दुस्थान समाचार