ब्रह्मपुत्रहाइड्रोपरियोजना : चीनाय भारतस्य समुचितोत्तरम्
-डॉ. मयंक चतुर्वेदी ब्रह्मपुत्र जलविद्युत् परियोजना – दीर्घकालिक रणनीति एवं राष्ट्रीय सुरक्षा हेतु भारतस्य उत्तरदायित्वम्। वैश्विकः राजनीतिकः च रणनीतिकः परिदृश्यः अनवरतं परिवर्त्यते। सीमाः केवलं भौगोलिकदृष्ट्या न, किन्तु ऊर्जा, जल तथा सुरक्षा द
भारत एवं चीन


-डॉ. मयंक चतुर्वेदी

ब्रह्मपुत्र जलविद्युत् परियोजना – दीर्घकालिक रणनीति एवं राष्ट्रीय सुरक्षा हेतु भारतस्य उत्तरदायित्वम्।

वैश्विकः राजनीतिकः च रणनीतिकः परिदृश्यः अनवरतं परिवर्त्यते। सीमाः केवलं भौगोलिकदृष्ट्या न, किन्तु ऊर्जा, जल तथा सुरक्षा दृष्ट्या अपि महत्त्वपूर्णाः सन्ति। यदा कश्चित् पड़ोसी राष्ट्रः भारतस्य प्रति दबावं वा चुनौतीं निर्मातुम् इच्छति, यथा चीनः ब्रह्मपुत्रस्य उच्चभागे महतीं जलाशयनिर्माणकार्यं कुर्वन् अस्ति, तदा प्रतिक्रिया केवलं कूटनीतिकवक्तव्यं वा आलोचनायाम् न सीमितव्या। वास्तविकः रणनीतिः सः, यः दीर्घकालिकः, ठोसः तथा आत्मनिर्भरः अस्ति।

अस्मिन समये एषः दृष्टिकोणः भारतीयनीतिनिर्मातृभ्यः अपनितः दृश्यते। चीनदेशः तिब्बतप्रदेशे ब्रह्मपुत्रनद्याः (स्थानीयनाम यारलुंग जांगबो) उच्चभागे महतीं बाँधपरियोजनाः विकसितयति। एतानि परियोजनानि भारतस्य जलप्रवाहे कमी, बाढनियन्त्रणे समस्याः तथा सामरिकसंकटे सम्भाव्याः कुर्वन्ति। युद्धस्थितौ एताः जल-बम्ब् इव उपयोगः अपि स्यात्।

एतेषां संकटानां समाधानार्थं भारतः ब्रह्मपुत्र बेसिने लगभग 76 गीगावाट् जलविद्युत् क्षमता विकासार्थं 6.4 ट्रिलियन् रूप्यकाणां योजना निर्मितवान्। एषा परियोजना केवलं ऊर्जा उत्पादनम् एव न, अपितु राष्ट्रीय सुरक्षा, क्षेत्रीय विकास तथा रणनीतिकसंतुलनस्य दृष्ट्या अपि महत्वपूर्णा अस्ति।

केंद्रीयविद्युत् प्राधिकरणस्य (CEA) प्रतिवेदनानुसार, एषा योजना 12 उप-बेसिनेषु 208 महतीः पनबिजली परियोजनाः स्थापयिष्यति। एषु परियोजनासु 64.9 गीगावाट् विद्युत् उत्पादनम् तथा 11.1 गीगावाट् पम्प-भण्डारणक्षमता अन्तर्भूता। पम्प-भण्डारणस्य महत्वं एतत्, यतः एषा ऊर्जा-आवश्यकता तथा आपूर्ति विषमतालां सम्यक् समायोजयति।

पूर्वोत्तरप्रदेशेषु ब्रह्मपुत्र-बेसिनस्य भौगोलिकः अवस्थाः एतां योजनां अधिकं रणनीतिकां कुर्वन्ति। अरुणाचलप्रदेशे, असमे, सिक्किमे, मिजोरमे, मेघालये, मणिपुरे, नागालाण्डे तथा पश्चिमबंगले विस्तीर्णः एषः बेसिन ऊर्जा-उत्पादनाय अपार-संभवनां धारयति। विशेषतः अरुणाचले अप्रयुक्तस्य पनबिजली क्षमतायाः प्रतिशतं लगभग 52 अस्ति। अतः यदि एषा योजना सफलतया क्रियान्विता भवति, तर्हि भारतः स्वऊर्जा आवश्यकतानां दृष्ट्या आत्मनिर्भरः भविष्यति।

तांत्रिकदृष्ट्या परियोजनायाम् जलप्रवाहनियन्त्रणम्, पम्प-भण्डारणम्, सतत् विद्युत् उत्पादनम् च विशेषतया ध्यानपूर्वक नियोजितम्। चीनस्य बाँधैः जलापूर्ति-प्रभावं दृष्ट्वा भारतस्य योजना उच्चक्षमता-पनबिजली संयंत्राणि तथा स्मार्ट् ग्रिड् नेटवर्क् द्वारा स्थिर ऊर्जा उत्पादनं सुनिश्चितयिष्यति। अनेन पूर्वोत्तरप्रदेशेषु केवलं ऊर्जा-संकटं न्यूनं न भविष्यति, अपितु राष्ट्रीयसुरक्षा-परिस्थितौ सकारात्मकः प्रभावः अपि स्यात्।

आर्थिकदृष्ट्या परियोजनायाः प्रथमं चरणं 2035 पर्यन्तं पूर्णं भविष्यति, यत्र लगभग 1.91 ट्रिलियन् रूप्यकाणां निवेशः भविष्यति। द्वितीयं चरणं 4.52 ट्रिलियन् रूप्यकाणां व्यये सम्पन्नं भविष्यति। एषः निवेशः केवलं ऊर्जा उत्पादनपर्यन्तं न सीमितः; पूर्वोत्तरप्रदेशेषु रोजगारसृजनम्, आधारभूतसुविधासु विकासः तथा स्थानीय आर्थिकसमृद्धिः अपि प्रोत्साह्यते। एनएचपीसी, नीप्को, एसजेवीएन इत्यादयः केंद्रीय सार्वजनिक क्षेत्रकम्पन्या परियोजनायाम् सम्मिलिताः, यैः परियोजना सफलतया क्रियान्वितुं शक्यते।

परियोजनायाः एकः अन्यः महत्वपूर्णः पक्षः एषः यत् भारतस्य पर्यावरणीय तथा ऊर्जा लक्ष्यान् अनुकूलम् अस्ति। भारतेन 2030 पर्यन्तं 500 गीगावाट् गैर-जीवाश्म ऊर्जा उत्पादनम् तथा 2070 पर्यन्तं शुद्धशून्य उत्सर्जनम् लक्ष्यीकृतम्। ब्रह्मपुत्र जलविद्युत् परियोजना एतेषां लक्ष्यानां साधनाय केन्द्रीयं योगदानं करिष्यति।

रणनीतिकदृष्ट्या एषा परियोजना स्पष्टं संदेशं दत्ते यत् भारतः कस्यापि बाह्यदबावस्य वा संकटस्य समक्षं दुर्बलः न अस्ति। चीनस्य बाँधैः उत्पन्नस्य संभाव्यखतरस्य उत्तरं केवलं विरोधेन वा कूटनीतिकैः उपायैः न, अपितु ठोस, दीर्घकालिकः, तथा तांत्रिकदृष्ट्या सक्षमः योजनया प्रदत्तम्। एषः दृष्टिकोणः वैश्विकशक्तिसंतुलनस्य परिदृश्ये भारतस्य स्थिति दृढीकरोति।

इतिहासे अनेके उदाहरणानि सन्ति, यदा कश्चित् राष्ट्रः प्रतिकूलपरिस्थितिषु ठोसरणनीति अङ्गीक्रियते, दीर्घकालिकलाभः लभ्यते। भारतस्य एषा योजना स्पष्टं दर्शयति यत् कस्यापि चुनौतीस्य वा संकटस्य उत्तरं दीर्घकालिकयोजना, आत्मनिर्भरता तथा ठोसक्रियान्वयनं एव वास्तविकसमाधानम् अस्ति।

पूर्वोत्तरप्रदेशेषु विद्युत् आवश्यकतायाः वृद्धिः तथा स्थानीय विकासस्य आवश्यकता एषां योजनां अधिकं महत्वपूर्णां कुर्वन्ति। उच्चक्षमता-पनबिजली संयंत्राणि तथा पम्प-भण्डारणसुविधा न केवलं स्थिरऊर्जा सुनिश्चितयिष्यन्ति, अपितु ग्राम्य तथा आदिवासी क्षेत्रेषु आधारभूतसुविधासु विकासं अपि करिष्यन्ति। जलसंसाधनानां सतत् तथा प्रभावी उपयोगः सुनिश्चितः भविष्यति।

सामरिकदृष्ट्या, ब्रह्मपुत्र जलविद्युत् परियोजना स्पष्टं संदेशं दत्ते यत् भारतः कस्यापि बाह्यशक्तेः संकटस्य सामना कर्तुं समर्थः। एषा केवलं ऊर्जा उत्पादनाय योजना न, अपितु राष्ट्रीयसंकल्पस्य तथा रणनीतिकस्थिरतायाः प्रतीकः अपि अस्ति। कस्यापि दबावस्य वा धमक्याः उत्तरं केवलं विरोधेन न पर्याप्तं; वास्तविकप्रभावशाली प्रतिक्रिया तु दीर्घकालिकः, रणनीतिकः तथा ठोसः एव भवति।

अन्ते, ब्रह्मपुत्र जलविद्युत् योजना प्रमाणयति यत् कस्यापि बाह्यदबावस्य वा संकटस्य समक्षं राष्ट्रस्य प्रतिक्रिया केवलं संवेगात्मकः वा तात्कालिकः न भवेत्। दीर्घकालिकयोजना, आत्मनिर्भरता तथा तांत्रिककुशलता द्वारा स्थिति स्वपक्षे परिवर्तयितुं शक्यते। भारतस्य एषः कदम् केवलं ऊर्जा उत्पादनाय न, अपितु सामरिकसंतुलन, पूर्वोत्तरप्रदेशेषु विकास तथा जलसंसाधनानां सतत् उपयोगस्य दृष्ट्या अपि अत्यन्तं महत्वपूर्णः अस्ति।

निश्चयेन एषा परियोजना संदेशं दत्ते यत् वास्तविकशक्ति केवलं शब्देषु न, किन्तु ठोस योजनासु, दीर्घकालिक निवेशे तथा रणनीतिकक्रियान्वये अस्ति। चीनस्य इव पड़ोसी द्वारा उत्पन्नदबावस्य अपि भारतः स्पष्टतया प्रदर्शयति यत् स्वराष्ट्रीयसुरक्षा, ऊर्जा आवश्यकताः तथा सामरिकहितानि प्रति सक्षमः आत्मनिर्भरः च अस्ति।

---------------

हिन्दुस्थान समाचार