मुख्यमंत्रिणा सह मिलितः कैंट विधायक संजीव अग्रवालः, विमानस्थानकात् नूतनोड्डयनस्य याचना
बरेली, 15 अक्टूबरमासः (हि.स.) ।कैंट्‌विधानसभा-प्रतिनिधिः संजीव अग्रवाल नामकः बुधवासरे लखनऊस्थिते लोकभवने मुख्यमन्त्रिणा योगिना आदित्यनाथेन सह शिष्टाचारभेटां कृतवान्। सः बरेलीनगरस्य सौहार्दपूर्णवातावरणस्य संस्थापनार्थं च, शासनव्यवस्थायां च मुख्यमन्त
मुख्यमंत्री योगी आदित्यनाथ को रामदरबार की प्रतिमा भेंट करते हुए बरेली कैंट विधायक संजीव अग्रवाल।


बरेली, 15 अक्टूबरमासः (हि.स.) ।कैंट्‌विधानसभा-प्रतिनिधिः संजीव अग्रवाल नामकः बुधवासरे लखनऊस्थिते लोकभवने मुख्यमन्त्रिणा योगिना आदित्यनाथेन सह शिष्टाचारभेटां कृतवान्। सः बरेलीनगरस्य सौहार्दपूर्णवातावरणस्य संस्थापनार्थं च, शासनव्यवस्थायां च मुख्यमन्त्रिणः कठोरभावस्य प्रति आभारं प्रकटितवान्। तस्मिन्समये विधायकः मुख्यमन्त्रिणे रामदरबारप्रतिमां समर्प्य दीपावलिशुभाशंसनं च अकरोत्।

विधायकः अग्रवालनामकः मुख्यमन्त्रिणः ध्यानं बरेलीविमानपत्तने आकर्षयन् उक्तवान् यत्, अधुना तत्र केवलं काचित् अल्पसंख्यकः उड्डयानि एव प्रवर्तन्ते, यानि क्षेत्रस्य आवश्यकतानुसारं न पर्याप्तानि स्युः। तेन मुख्यमन्त्रिणं प्रति निवेदनं कृतं यत् बरेलीतः जयपुरमार्गेण अहमदाबादं प्रति, बरेलीतः लखनऊमार्गेण कोलकाता, वाराणसी, बेंगलुरु, चेन्नै च तिरुपतिं प्रति नियमितउड्डयानि आरभ्येरन् इति।

विधायकः उक्तवान् यत्, केन्द्रराज्ययोः डबलइञ्जिननीतिः कारणेन आकाशमार्गयात्रा सामान्यजनानामपि सुलभा जाता। यदि नवीनानि उड्डयानि आरभ्येरन्, तर्हि व्यापारः, उद्योगः, पर्यटनं च नूतनं आयामं प्राप्स्यन्ति। तेन चतुर्धामयात्रायै उदग्रयानसेवां आरब्धुम् अपि आग्रहः कृतः, येन तीर्थयात्रिणः बरेलीतः प्रत्यक्षं दर्शनार्थं गन्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार