Enter your Email Address to subscribe to our newsletters
भाेपालम्, 15 अक्टूबरमासः (हि.स.)। भारतस्य पूर्वराष्ट्रपतिः, ‘क्षेपणपुरुषः’ च महान् वैज्ञानिकः डॉ. एपीजे अब्दुल् कलाम् इत्यस्य अद्य बुधवासरे (अक्टोबर् १५ दिनाङ्के) जयन्ती अस्ति। डॉ. एपीजे अब्दुल् कलामस्य जयन्ती ‘विश्वविद्यार्थिदिवस’ इति रूपेण आचर्यते। देशे देशे च विश्वे च तस्य कोट्यः प्रशंसकाः स्मृत्वा श्रद्धाञ्जलिं वहन्ति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ. मोहनयादवेन् तं स्मृत्वा श्रद्धाञ्जलिः अर्पिता।
मुख्यमन्त्रिणा डॉ. यादवेन सामाजिकसंजालमाध्यमे ‘एक्स्’ इत्यत्र प्रकाशिते स्वसन्देशे उक्तम् — “महते वैज्ञानिकाय, पूर्वराष्ट्रपतये, भारतरत्नेन सम्मानिताय, ‘क्षेपणपुरुषाय’ डॉ. एपीजे अब्दुल् कलाम् महोदयाय जयन्त्यां कोटिशः नमनं करोमि। तेन भारतं आत्मनिर्भरं सशक्तं च कर्तुम् स्वप्नं दृष्टम्, तस्य च संकल्पस्य सिद्धये जीवनं समर्पितम्।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता