मुख्यमंत्री डॉ. यादवेन भारतरत्न ‘प्रक्षेपणपुरुषं’ डॉ. एपीजे अब्दुलकलाममहोदयं जयन्त्यां प्रणतिं कृतवान्
भाेपालम्, 15 अक्टूबरमासः (हि.स.)। भारतस्य पूर्वराष्ट्रपतिः, ‘क्षेपणपुरुषः’ च महान् वैज्ञानिकः डॉ. एपीजे अब्दुल् कलाम् इत्यस्य अद्य बुधवासरे (अक्टोबर् १५ दिनाङ्के) जयन्ती अस्ति। डॉ. एपीजे अब्दुल् कलामस्य जयन्ती ‘विश्वविद्यार्थिदिवस’ इति रूपेण आचर्यत
मुख्यमंत्री डॉ. यादव ने   डॉ. एपीजे अब्दुल कलाम को जयंती पर किया नमन


भाेपालम्, 15 अक्टूबरमासः (हि.स.)। भारतस्य पूर्वराष्ट्रपतिः, ‘क्षेपणपुरुषः’ च महान् वैज्ञानिकः डॉ. एपीजे अब्दुल् कलाम् इत्यस्य अद्य बुधवासरे (अक्टोबर् १५ दिनाङ्के) जयन्ती अस्ति। डॉ. एपीजे अब्दुल् कलामस्य जयन्ती ‘विश्वविद्यार्थिदिवस’ इति रूपेण आचर्यते। देशे देशे च विश्वे च तस्य कोट्यः प्रशंसकाः स्मृत्वा श्रद्धाञ्जलिं वहन्ति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ. मोहनयादवेन् तं स्मृत्वा श्रद्धाञ्जलिः अर्पिता।

मुख्यमन्त्रिणा डॉ. यादवेन सामाजिकसंजालमाध्यमे ‘एक्स्’ इत्यत्र प्रकाशिते स्वसन्देशे उक्तम् — “महते वैज्ञानिकाय, पूर्वराष्ट्रपतये, भारतरत्नेन सम्मानिताय, ‘क्षेपणपुरुषाय’ डॉ. एपीजे अब्दुल् कलाम् महोदयाय जयन्त्यां कोटिशः नमनं करोमि। तेन भारतं आत्मनिर्भरं सशक्तं च कर्तुम् स्वप्नं दृष्टम्, तस्य च संकल्पस्य सिद्धये जीवनं समर्पितम्।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता