मुख्यमंत्री अद्य चम्पावतप्रदेशे आत्मनिर्भरभारतसंकल्पाभियाने भागं ग्रहीष्यति
चम्पावत:, 15 अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्यस्य मुख्यमंत्री पुष्करसिंहधामी अद्य चम्पावतविधानसभाक्षेत्रे विविधानि कार्यक्रमाणि उपस्थितुं गमिष्यति। तस्मिन् अवसरे ते आत्मनिर्भरभारतसंकल्पाभियानस्य अन्तर्गते जी.जी.आई.सी. (G.G.I.C.) सभागृहे आयोजिते
मुख्यमंत्री पुष्कर सिंह धामी का फाइल फोटो


चम्पावत:, 15 अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्यस्य मुख्यमंत्री पुष्करसिंहधामी अद्य चम्पावतविधानसभाक्षेत्रे विविधानि कार्यक्रमाणि उपस्थितुं गमिष्यति। तस्मिन् अवसरे ते आत्मनिर्भरभारतसंकल्पाभियानस्य अन्तर्गते जी.जी.आई.सी. (G.G.I.C.) सभागृहे आयोजिते सम्मेलनमध्ये मुख्यातिथेः रूपेण सहभागी भविष्यति च कार्यकर्तृणां मार्गदर्शनं करिष्यति च।

मुख्यमन्त्रिणः वरिष्ठनिजसचिवेन भूभेन्द्रसिंहबसेडेन प्रदत्तकार्यक्रमानुसारं, मुख्यमंत्री पूर्वाह्णे ११:३० वादने गुप्तकाशीहेलिपेडतः प्रस्थित्य अपराह्णे १२:३० वादने चम्पावतस्य सर्किटहाउसहेलिपेडम् आगमिष्यन्ति। ततः अपराह्णे १:१५ वादने जी.जी.आई.सी. सभागृहे विधानसभाक्षेत्रस्य सम्मेलनमध्ये भागं ग्रहीष्यति, नवनिर्वाचितजनप्रतिनिधिभिः च साक्षात्कारं करिष्यति च।

कार्यक्रमस्य अनन्तरं मुख्यमंत्री अपराह्णे ३ वादने खटीमानगरं प्रति प्रस्थित्य, मार्गे राष्ट्रीयराजमार्गस्य आपदाग्रस्तं स्वांलानामकं क्षेत्रं निरीक्ष्य, अमोड़ीप्रदेशे वे-साइट्-अमेनिटीज् इत्यस्य शिलान्यासं करिष्यति। तस्मात् परं ते सिन्याड़ी, सूखीढाङ्ग, बस्टिया इत्येषु स्थानेषु जनप्रतिनिधिभिः स्थानीयकार्यकर्तृभिश्च साक्षात्कारं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता