इतिहासस्य पृष्ठेषु षोडशः अक्टूबरदिनाङ्कः — 1968 तमे वर्षे हरगोविन्दखुरानाय चिकित्सा क्षेत्रे नोबेल पुरस्कारः प्राप्तः
भारतीयमूलस्य अमेरिकीयवैज्ञानिकस्य डॉ. हरगोविन्दखुरानाय वर्षे 1968 तमे शरीरक्रियाविज्ञानचिकित्साक्षेत्रयोः नोबेलपुरस्कारः प्रदत्तः आसीत्। सः एषः पुरस्कारः रॉबर्ट् डब्ल्यू. हॉली इति मार्शल् डब्ल्यू. निरेनबर्ग् इत्याभ्यां सह विभज्य प्राप्तवान्। तस्य
भारतीय मूल के अमेरिकी वैज्ञानिक डॉ. हरगोविंद खुराना। फोटो - इंटरनेट मीडिया


भारतीयमूलस्य अमेरिकीयवैज्ञानिकस्य डॉ. हरगोविन्दखुरानाय वर्षे 1968 तमे शरीरक्रियाविज्ञानचिकित्साक्षेत्रयोः नोबेलपुरस्कारः प्रदत्तः आसीत्। सः एषः पुरस्कारः रॉबर्ट् डब्ल्यू. हॉली इति मार्शल् डब्ल्यू. निरेनबर्ग् इत्याभ्यां सह विभज्य प्राप्तवान्।

तस्य एषा सिद्धिः जीनानां संरचना च प्रोटीनसंश्लेषणस्य प्रक्रियायाः बोधे ऐतिहासिकं चरणं सिद्धं कृतवती। खुरानाय उक्तं यत् डी.एन.ए. इत्यस्य चत्वारः रासायनिकघटकाः (एडेनिन्, साइटोसिन्, ग्वानिन्, थाइमिन् च) कथं विविधक्रमेण संयोज्य जीवनाय आवश्यकानि प्रोटीनानि निर्मितानि भवन्ति इति।

तस्य एतत् अनुसंधानं आधुनिकजैवप्रौद्योगिकी आनुवंशिकी च इत्येतयोः मूलं स्थापितवान्। अनन्तरं सः कृत्रिमजीनस्य निर्माणं कृत्वा विज्ञानक्षेत्रे अपरामपि महानां क्रान्तिं जनितवान्।

महत्त्वपूर्णघटनाचक्रम् —

1905 – लार्ड् कर्जन् इत्यनेन बंगालयाः प्रथमं विभाजनं कृतम्।

1939 – द्वितीयमहायुद्धकाले जर्मनी देशेन ब्रिटिशक्षेत्रे प्रथमं आक्रमणं कृतम्।

1945 – संयुक्तराष्ट्रेण विश्वखाद्यदिवसस्य आरम्भः कृतः, यस्य उद्देश्यं भुखमरी-कुपोषणयोः विषये जागरूकतां प्रसारयितुम्।

1946 – नूर्नबर्ग्नगरे युद्धापराधेषु दोषिनः दश नाजीनेता: फांस्यादण्डं प्राप्तवन्तः।

1951 – पाकिस्तानदेशस्य प्रथमप्रधानमन्त्री लियाकत् अली खान इत्यस्य रावलपिण्डीनगरे गोळीवर्षेण हत्या कृता।

1959 – राष्ट्रीयमहिलाशिक्षापरिषद् स्थापिता।

1964 – चीनदेशेन स्वस्य प्रथमः परमाणुविस्फोटः कृतः।

1968 – हरगोविन्दखुरानाय चिकित्साक्षेत्रे नोबेलपुरस्कारः प्रदत्तः।

1984 – दक्षिणआफ्रिकादेशस्य सामाजिककार्यकर्ता डेसमण्ड् टुटु इत्यस्मै शान्त्यर्थं नोबेलपुरस्कारः प्रदत्तः।

1996 – ग्वाटेमालानगरे फुटबॉल्-क्रीडायाम् अधिकजनसमूहेन उत्पन्ने भगदडे 84 व्यक्तयः मृताः, 180 अधिकाः घायलाः।

1999 – संयुक्तराज्यमेरिका पाकिस्तानं प्रति सैन्यशासनविरोधात् प्रतिबन्धं स्थापयामास।

2002 – 14 तमेषु एशियाईक्रीडासु भारतस्य सुनीताराणी नाम्नी पदकं डोपिंगपरीक्षायां विफलतया हरिता।

2003 – मलयालचलच्चित्रनिर्माता अडूर् गोपाकृष्णन इत्यस्मै फ्रान्सदेशस्य द्वितीयः सर्वोच्चनागरिकसम्मानः ‘कमाण्डर् आफ् द् आर्डर् आफ् आर्ट्स् एण्ड् लैटर्स्’ प्रदत्तः।

2004 – दारफुरप्रदेशे मृतसंख्या 70,000 पर्यन्तं प्राप्ता; अमेरिकायाः इराकदेशीयस्य अबू मुसार् जल् जरकावी नामकस्य संगठनं आतंकवादीघोषितम्।

2005 – जी-20 राष्ट्राणि वर्ल्ड् बैंक् तथा आई.एम्.एफ् मध्ये सुधारार्थं एकमतानि अभवन्।

2011 – भारतीयमूलस्य धावकस्य 100 वर्षीयस्य फौजा सिंह इत्यस्य टोरंटो वाटरफ्रण्ट्-मैराथन् सम्पूर्णं कृत्वा गिनीस् बुक् ऑफ् वर्ल्ड् रेकॉर्ड् मध्ये नाम अंकितम्।

2011 – आयुःशतकं प्राप्तवान् फौजा सिंहः अष्टघण्टातिरिक्तसमये फिनिश्-लाइनं पारयन् जनतालालापेन सम्मानितः।

2012 – सौरमण्डलस्य बहिः एकस्य नूतनग्रहस्य ‘अल्फा सेन्टुरी बीबी’ इत्यस्य अन्वेषणं कृतम्।

2013 – दक्षिणपूर्वीएशियादेशे लाओस्स्थस्य पाक्से-अन्तर्राष्ट्रीयविमानपत्तने लाओ-एयरलाइन्स् इत्यस्य विमानं दुर्घटनाग्रस्तं, 49 जनाः मृताः।

जन्मानि —

1854 – ऑस्कर् वाइल्ड् – प्रसिद्धलेखकः।

1896 – सेठ् गोविन्ददासः – सेनानी, सांसदः, हिन्दीसाहित्यकारः।

1905 – विनयमोहनशर्मा (पं. शुकदेवप्रसादतिवारी) – प्रसिद्धलेखकः आलोचकश्च।

1939 – दिगम्बरहांसदा – संथालीभाषायाः विद्वान् शिक्षाविद् पद्मश्रीपुरस्कृतश्च।

1940 – नरेन्द्रचंचलः – भारतस्य प्रसिद्धगायकः।

1944 – लच्छूमहाराजः – भारतस्य प्रसिद्धतबलावादकः।

1948 – हेमा मालिनी – प्रसिद्धा नट्या भरतनाट्यम्नर्तकी च।

1948 – नवीनपटनायकः – ओडिशाराज्यस्य चतुर्दशः मुख्यमन्त्री।

1950 – निदुमोलुसुमति – भारतस्य प्रसिद्धा मृदङ्गवादिका।

1995 – अमितपंघालः – राष्ट्रक्रीडायां 2022 स्वर्णविजयी भारतीयमुष्टियुद्धकः।

1995 – वेदा कृष्णमूर्तिः – भारतीयमहिलाक्रिकेटखेलाडिः।

2000 – संकेतमहादेवः – भारतीयभारोत्तोलकः।

निधनानि —

1938 – प्रभाशङ्करपाटनी – गुजरातस्य प्रमुखः सार्वजनिककार्यकर्ता।

1951 – लियाकत् अली खानः – पाकिस्तानस्य प्रथमप्रधानमन्त्री।

1983 – हरीशचन्द्रमह्रोत्रः – भारतस्य महान् भौतिकविज्ञानी गणितज्ञश्च।

1994 – गणेशघोषः – भारतीयस्वतन्त्रतासेनानी।

महत्त्वपूर्णदिवसाः —

राष्ट्रीयविधिकसहायतादिवसः (सप्ताहः)

विश्वखाद्यदिवसः

विश्वनिश्चेतनदिवसः

कान्हाराष्ट्रीयउद्यानदिवसः।

------------------

हिन्दुस्थान समाचार / अंशु गुप्ता