विश्वचषकक्वालिफायर इत्यत्र सर्वाधिकं गोलवान् फुटबॉलरक्रीडकः जातः क्रिस्टियानो रोनाल्डो
लिस्बनम् (पुर्तगालः), 15 अक्टूबरमासः (हि.स.)।पुर्तगालदेशस्य प्रसिद्धः स्ट्राइकर् क्रिस्टियानो रोनाल्डो नामकः पुनः एकं महत्तरं कीर्तिलाभं कृतवान्। बुधवासरे हंगरीदेशस्य विरुद्धे जातस्य विश्वकप्-अर्हतामुकाबले रोनाल्डो नाम्ना द्वौ लक्ष्यौ प्रहारौ कृतौ,
पुर्तगाल के दिग्गज फुटबॉलर क्रिस्टियानो रोनाल्डो


लिस्बनम् (पुर्तगालः), 15 अक्टूबरमासः (हि.स.)।पुर्तगालदेशस्य प्रसिद्धः स्ट्राइकर् क्रिस्टियानो रोनाल्डो नामकः पुनः एकं महत्तरं कीर्तिलाभं कृतवान्। बुधवासरे हंगरीदेशस्य विरुद्धे जातस्य विश्वकप्-अर्हतामुकाबले रोनाल्डो नाम्ना द्वौ लक्ष्यौ प्रहारौ कृतौ, येन सः इतिहासं रचितवान्।

चत्वारिंशद्वर्षीयः रोनाल्डो अधुना विश्वकप्-अर्हतास्पर्धासु सर्वाधिकं लक्ष्यानि कृतवान् इति अभवत्। सः ग्वाटेमालादेशस्य पूर्वः अन्ताराष्ट्रियः क्रीडकः कार्लोस् रुइज़् (एकोनचत्वारिंशत् लक्ष्यानि) इत्येतं अतिक्रम्य स्वं चत्वारिंशतं एकं च लक्ष्यं प्राप्तवान्।

पञ्चवारं बैलनः डी’ऑर् पुरस्कारं प्राप्तः रोनाल्डो नामकः द्वाविंशे निमिषे नेल्सन् सेमेडो इत्यस्य क्रॉस-पासेन सह अद्भुतं फिनिश् कृत्वा पुर्तगालदेशं समतां नीतवान्। ततः हाफ्-टाइम्‌पूर्वं नूनो-मेंडेस् इत्यस्य पासेन लक्ष्यं कृत्वा दलं २–१ इति अग्रे नीतवान्।

विश्वचषक-अर्हतास्पर्धासु सर्वाधिकं लक्ष्यानि कृतवन्तः शीर्षत्रयः क्रीडकाः—

१. क्रिस्टियानो रोनाल्डो (पुर्तगाल) – ४१ लक्ष्यानि

२. कार्लोस् रुइज़् (ग्वाटेमाला) – ३९ लक्ष्यानि

३. लियोनेल् मेसी (अर्जेण्टीना) – ३६ लक्ष्यानि

---------------

हिन्दुस्थान समाचार