गोवाप्रदेशस्य मन्त्रिणः रविनायकस्य निधने दिल्लीनगरस्य महापौरः शोकं प्रकटितवान्
नवदेहली, 15 अक्टूबरमासः (हि.स.)। देहलीमहानगरस्य महापौरः राजा इकबालसिंहः बुधवासरे गोवायाः कृषि-मन्त्रिणः तथा पूर्वमुख्यमन्त्रिणः रवि नायकस्य निधनं प्रति गहनं शोकं व्यक्तवान्। सः अवदत् यत् तेषाम् अभावः सर्वैः गम्भीरतया अनुभाव्यते। महापौरः राजा इक
दिल्ली के महापौर राजा इकबाल सिंह (फाइल फोटो)।


नवदेहली, 15 अक्टूबरमासः (हि.स.)। देहलीमहानगरस्य महापौरः राजा इकबालसिंहः बुधवासरे गोवायाः कृषि-मन्त्रिणः तथा पूर्वमुख्यमन्त्रिणः रवि नायकस्य निधनं प्रति गहनं शोकं व्यक्तवान्। सः अवदत् यत् तेषाम् अभावः सर्वैः गम्भीरतया अनुभाव्यते।

महापौरः राजा इकबालसिंहः सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् लेखं प्रकाशितवान् — “रवि नायक (७९ वर्षीयः) इत्यस्य निधनवार्ता श्रुत्वा मम हृदयम् अत्यन्तं दुःखितम्। सः एकः अनुभवी नेता आसीत्, यः स्वजीवनं लोकसेवायै समर्पितवान्। गोवा इत्यस्य विकासे तेन स्थायि योगदानं कृतम्, दुर्बलवर्गस्य कल्याणार्थं च अनवरतं प्रयत्नं कृतवान्।”

सः अवदत् — “तस्य अभावः गम्भीरतया अनुभव्यमानः भविष्यति। मम प्रार्थनाः तस्य परिवारस्य शुभेच्छुकैः च सह सन्ति।”

उल्लेखनीयं यत् रवि नायकः पोंडा-विधानसभायाः सप्तवारं सदस्यः अभूत्, द्विवारं गोवायाः मुख्यमन्त्री च। सः १९८४ तमे वर्षे महाराष्ट्रवादी गोमांतक-पक्षस्य (एम.जी.पी.) प्रत्याशीभूत्वा प्रथमं पोंडा-क्षेत्रात् निर्वाचितः। अनन्तरं १९८९ तमे वर्षे मर्केम्-क्षेत्रात् अपि विजयम् प्राप्तवान्। ततः १९९९, २००२, २००७ तथा २०१७ तमे वर्षेषु सः काँग्रेस्-पक्षस्य प्रत्याशीभूत्वा पोंडा-क्षेत्रात् विजयी जातः। अन्ते २०२२ तमे वर्षे सः भारतीयजनतापक्षस्य प्रत्याशीभूत्वा अपि विजयं प्राप्तवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता