Enter your Email Address to subscribe to our newsletters
नवदेहली, 15 अक्टूबरमासः (हि.स.)। देहलीमहानगरस्य महापौरः राजा इकबालसिंहः बुधवासरे गोवायाः कृषि-मन्त्रिणः तथा पूर्वमुख्यमन्त्रिणः रवि नायकस्य निधनं प्रति गहनं शोकं व्यक्तवान्। सः अवदत् यत् तेषाम् अभावः सर्वैः गम्भीरतया अनुभाव्यते।
महापौरः राजा इकबालसिंहः सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् लेखं प्रकाशितवान् — “रवि नायक (७९ वर्षीयः) इत्यस्य निधनवार्ता श्रुत्वा मम हृदयम् अत्यन्तं दुःखितम्। सः एकः अनुभवी नेता आसीत्, यः स्वजीवनं लोकसेवायै समर्पितवान्। गोवा इत्यस्य विकासे तेन स्थायि योगदानं कृतम्, दुर्बलवर्गस्य कल्याणार्थं च अनवरतं प्रयत्नं कृतवान्।”
सः अवदत् — “तस्य अभावः गम्भीरतया अनुभव्यमानः भविष्यति। मम प्रार्थनाः तस्य परिवारस्य शुभेच्छुकैः च सह सन्ति।”
उल्लेखनीयं यत् रवि नायकः पोंडा-विधानसभायाः सप्तवारं सदस्यः अभूत्, द्विवारं गोवायाः मुख्यमन्त्री च। सः १९८४ तमे वर्षे महाराष्ट्रवादी गोमांतक-पक्षस्य (एम.जी.पी.) प्रत्याशीभूत्वा प्रथमं पोंडा-क्षेत्रात् निर्वाचितः। अनन्तरं १९८९ तमे वर्षे मर्केम्-क्षेत्रात् अपि विजयम् प्राप्तवान्। ततः १९९९, २००२, २००७ तथा २०१७ तमे वर्षेषु सः काँग्रेस्-पक्षस्य प्रत्याशीभूत्वा पोंडा-क्षेत्रात् विजयी जातः। अन्ते २०२२ तमे वर्षे सः भारतीयजनतापक्षस्य प्रत्याशीभूत्वा अपि विजयं प्राप्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता