देहलीनगरे सनातनप्रेमिणी सर्वकारस्य विजयः - वीरेन्द्रसचदेवा
नवदेहली, १५ अक्टोबरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) देहलीप्रदेशाध्यक्षः वीरेन्द्रसचदेवा बुधवासरे उच्चतमन्यायालयेन दीपोत्सवे देहलीनगरे हरितविस्फोटकाः प्रज्वालयितुम् अनुमतिं प्रदत्ताम् स्वागतं कृतवान्। सः उक्तवान् यत् देहलीनगरे सनातनप्रेमिण
भाजपा दिल्ली प्रदेश अध्यक्ष वीरेंद्र सचदेवा (फाइल फोटो)।


नवदेहली, १५ अक्टोबरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) देहलीप्रदेशाध्यक्षः वीरेन्द्रसचदेवा बुधवासरे उच्चतमन्यायालयेन दीपोत्सवे देहलीनगरे हरितविस्फोटकाः प्रज्वालयितुम् अनुमतिं प्रदत्ताम् स्वागतं कृतवान्। सः उक्तवान् यत् देहलीनगरे सनातनप्रेमिणी सर्वकारस्य विजयः।

वीरेन्द्रसचदेवा अत्र एकस्मिन् भाषणे उक्तवान् यत् भाजपा निरन्तरम् उक्तवती यत् दीपावल्याः एकस्मिन् रात्रौ विस्फोटकाः शिशिरकाले प्रदूषणं वृद्धिं कुर्वन्ति इति दोषेण नास्ति, अनेकाः अन्याः महत्तराः कारणानि सन्ति, किन्तु तत्कालीनसर्वकारः सूचनया केवलं विस्फोटकान् प्रदूषणदोषे निहितवती।सचदेवा उक्तवान् यत् देहल्याः सनातनानां दीपोत्सवे विस्फोटकाः प्रज्वालयितुम् एषा अनुमतिः तेषां यथार्थमतदानस्य परिणामः अस्ति।

देहलीप्रदेशाध्यक्षः पूर्वसर्वकारम् आलोच्य उक्तवान् यत् देहलीपूर्ववर्ती अरविन्दकेजरीवालः च गोपालः रायः च हिन्दुविरोधी-वामराजनीतिः प्रतिकाः सन्ति, तेषां सर्वकारः जानकारितया एतेषां अभिलेखान् रक्षति, येन प्रभावितः उच्चतमन्यायालयः गतकेचन वर्षेषु दिपोत्सवे विस्फोटकाः प्रज्वालयितुं निषेधं कुर्वन् आसीत्। सचदेवा उक्तवान् यत् अस्मिन् वर्षे देहल्याः सनातनप्रेमिणी सर्वकारः अस्ति, यस्य वस्तुस्थिति उच्चतमन्यायालये प्रस्तुता, दीपोत्सवे विस्फोटकाः प्रज्वालयितुम् अनुमतिः लब्धा।

हिन्दुस्थान समाचार / अंशु गुप्ता