अयोध्या दीपोत्सवे 2000 कलाकाराः करिष्यन्ति अद्भुत कलायाः मंचनम्
अयोध्यानगरे अवधीभोजपुरीभजनानां स्वरैः श्रद्धालवः मन्त्रमुग्धाः भविष्यन्ति। उत्तरप्रदेशात् अपि, अन्यराज्यानां पञ्चशताधिककलाकाराः अपि सहभागं करिष्यन्ति। अयोध्यायाः त्रिशताधिकस्थानीयकलाकाराः अपि अस्मिन भव्याय आयोजने सम्मिलिताः स्युः। वृहद्, मध्यम च ल
अयोध्या दीपोत्सवे 2000 कलाकाराः करिष्यन्ति अद्भुत कलायाः मंचनम्


अयोध्यानगरे अवधीभोजपुरीभजनानां स्वरैः श्रद्धालवः मन्त्रमुग्धाः भविष्यन्ति। उत्तरप्रदेशात् अपि, अन्यराज्यानां पञ्चशताधिककलाकाराः अपि सहभागं करिष्यन्ति। अयोध्यायाः त्रिशताधिकस्थानीयकलाकाराः अपि अस्मिन भव्याय आयोजने सम्मिलिताः स्युः।

वृहद्, मध्यम च लघु-मञ्चेषु सांस्कृतिकप्रस्तुतयः

अयोध्या-अन्ताराष्ट्रिय-रामायण-वैदिक-शोधसंस्थानस्य सलाहकारः विशेषकार्याधिकारी आशुतोष-द्विवेदी अवदत् यत् “अयोध्यायां अस्मिन दीपोत्सवे एकं वृहद्-मञ्चं, त्रयः मध्यममञ्चाः, सप्त लघुमञ्चाः च स्थाप्यन्ते। एषु मञ्चेषु देशस्य विविधस्थानात् आगताः कलाकाराः अवधीभोजपुरीभजनानि तथा लोकसंगीतप्रस्तुतयः कुर्वन्तः श्रद्धालून् मन्त्रमुग्धं करिष्यन्ति।”

श्रद्धालुभ्यः त्रिविधा मञ्चाः

रामकथापार्के वृहद्मञ्चः, तुलसी-उद्यानम्, बड़ा देवकाली, गुप्तारघाट इत्यत्र मध्यममञ्चाः स्थाप्यन्ते। अस्मिन मञ्चेषु भगवान् श्रीरामस्य जीवनप्रसङ्गेषु आधारिताः भव्यनाट्यमञ्चनानि आयोज्यन्ते।

सप्त लघुमञ्चेषु कलाकाराणां कौशलदर्शनम्

दीपोत्सवे आगत्य श्रद्धालुभ्यः रामकथां श्रुत्वा प्रतिभाः संवर्धयितुं सप्त लघुमञ्चाः अपि स्थाप्यन्ते। अत्र अयोध्यायाः च समीपप्रदेशेषु कलाः पारम्परिकलोकगीत, नृत्य, नाट्यादीनि प्रदर्शनानि करिष्यन्ति। एतेन स्थानीयकलाकाराः स्वकौशलं महत्त्वपूर्णे मञ्चे प्रदर्शयितुं अवसरं प्राप्स्यन्ति।

झांक्याः सहितं कलाः यात्रायाम्

दीपोत्सवस्य शोभायात्रायां २२ भव्यझांक्यः भविष्यन्ति। एतेषु झांक्येषु तथा तेषु अग्रे-पृष्ठे कलाः स्वकौशलं प्रदर्श्य यान्ति। रामायणस्य विविधप्रसङ्गेषु आधारिताः एते झांक्यः श्रद्धालुभ्यः दिव्यानुभावं दास्यन्ति।

अयोध्यायाः सांस्कृतिकविविधतायाः संगमः

दीपोत्सव २०२५ अयोध्यां केवलं भक्ति-आस्था-नगररूपेण न, किन्तु सांस्कृतिकविविधतायाः केन्द्ररूपेण अपि प्रकटयिष्यति। अवधी, भोजपुरी, ब्रज, फगुआ च लहरीभिः गुञ्जमानां अयोध्यां तस्य सनातनसांस्कृतिकदर्शनं सम्पूर्णजगति प्रदर्शयिष्यति।

हिन्दुस्थान समाचार