जनपदपंचायत पौड़ी-केंद्रीयसभायां ६५.३३ कोटिः वित्तराशिः पारिता
पौड़ी-गढ़वालम्, 15 अक्टूबरमासः (हि.स.)। अद्य जनपदपंचायतपौड़ी-केंद्रीयसभायां वित्तवर्षे २०२५-२६ तु ६५.३३ कोटि रूप्यकाणां आयव्ययक पारितम् अभवत्। एतेन समग्रजनपदे विकासयोजनाः साक्षातरूपेण क्रियन्ते। अस्मिन् अवसरे सभायां भल्लूकः , वानरः च गुल्दारः च जना
जिला पंचायत पौड़ी की बोर्ड बैठक में मौजूद सदस्य


पौड़ी-गढ़वालम्, 15 अक्टूबरमासः (हि.स.)। अद्य जनपदपंचायतपौड़ी-केंद्रीयसभायां वित्तवर्षे २०२५-२६ तु ६५.३३ कोटि रूप्यकाणां आयव्ययक पारितम् अभवत्। एतेन समग्रजनपदे विकासयोजनाः साक्षातरूपेण क्रियन्ते। अस्मिन् अवसरे सभायां भल्लूकः , वानरः च गुल्दारः च जनानां आतंकस्य विषयः प्रतिध्वनितः।

जनपदपंचायत सभागृहे पौड़ीजनपदपंचायतस्य केंद्रीयसभा आयोजिता। जनपदपंचायताध्यक्षा रचना बुटोला अरण्यविभागस्य अधिकारिभ्यः मानव–वन्यजीव संघर्षस्य न्यूनीकरणाय समुचित समाधानस्य निर्देशान् दत्तवती। सभायाम् कृषि, उरेड़ा च स्वास्थ्य विभागस्य कोपि अधिकारी उपस्थिता नासीत्। तस्मिन् विषये सदस्यानां महत् दुःखम् व्यक्तम् च उक्तविषये उचितं कार्यहावी क्रियेत इति याचितम्। अपि च कतिपय विभागेषु जनपद–स्तरीय अधिकारिणः अधीनस्थान् प्रेषितवन्तः। तस्मिन् विषये सदस्यानां कठोरः विरोधः व्यक्तः।

अस्मिन् अवसरे मुख्यतया लोनिवि, पेयजल, मार्ग, विद्युत्, अरण्य, समाजकल्याण, स्वास्थ्य, शिक्षा, सिंचि च ग्रामविकास विभागैः सम्बन्धित समस्याः योजनाः च प्रगतेः विषयः चर्चिता। जनपदपंचायताध्यक्षा पौड़ी रचना बुटोलाया उक्तम् – वित्तवर्षे २०२५-२६ तु ६५ कोटि ४४ लक्षं रूप्यकाणां आयव्ययक पारितम् अभवत्। एतत् आयव्ययक विकासकार्याणां भूमि–सिद्ध्यर्थं प्रयुक्तं भविष्यति। ग्रामवर्त्मेषु मार्गनिर्माणं, मानव–वन्यजीव संघर्षस्य समस्या च प्राथमिकतया कार्यः भविष्यति। यत्रापि पेयजल वा विद्युत् आपूर्तौ बाधा, तत्र विभागीय समन्वयेन त्वरितं कार्यं निश्चितं भविष्यति।

जनपदपंचायत सदस्यः टीला डा. शिवचरणनौडियाल्, नौड़ी–सीमा चमोली उक्तवन्तः – राठ क्षेत्रे ढाईज्यूली पट्ट्यां गत अगस्तमासात् भालुः प्रतिदिनं ग्रामवासिनां पशून् आहाररूपेण ग्रसति। अद्यापि सः विभिन्न ग्रामेषु ४० अधिकं पशून् ग्रसितवान्। अपि च एका स्त्री उपरि आक्रमणं कृतवान्। तेन उक्तं – अरण्यविभागः क्षेत्रं भालु–आतंकात् मुक्तीकर्तुं दृढं उपायं न कृतवान्।

जनपदपंचायत सदस्याः दीपिका ईष्टवाल् च पूनम् कैंतुरा उक्तवन्तः – क्षेत्रे गुल्दारः आतंकं कुर्वन् अस्ति। गुल्दार–आक्रमणे कतिपय जनाः जीवितम् अपहृतवन्तः। किन्तु मानव–वन्यजीव संघर्षस्य न्यूनीकरणाय कठोरं कार्यं अद्यापि दृष्टं न अस्ति।

जनपदपंचायत सदस्यः बुद्धिसिंह उक्तवान् – लोनिवि राज्यस्तरीय अधिकारी उक्तवान्, यत् विधायकस्य प्रस्तावं आगत्य एव कार्यं भविष्यति। एतत् आपत्तिजनकम्। जनपदपंचायत सर्वाधिकं महत्त्वपूर्णं सदनम् अस्ति। अस्य प्रस्तावानां शासनं पालनं कर्तुम् अपेक्षितम्। अधिकारी तस्मिन् सदने प्रतिष्ठां बाधितुम् अधिकारं न प्राप्तः।

अस्मिन् अवसरे जिपं सदस्याः बचन सिंह बिष्ट, भरत् रावत्, वन्दना रौथाण् चान्ये सदस्याः क्षेत्रे मार्गाणां दुरावस्था विषये कड्डा दुःखं व्यक्तवन्तः, शीघ्रं परिष्कारकार्यं करणीयम् इति याचितवन्तः।

अध्यक्षा रचना बुटोला सभायां समस्ते उत्थाप्यते समस्यायाः समाधानार्थं सम्बन्धित विभागस्य अधिकारिभ्यः आवश्यकनिर्देशान् दत्तवती।

मुख्यविकास-अधिकारी गिरीश गुणवंतः विभागीय अधिकारिभ्यः सभायाम् अध्यक्षस्य निर्देशानां पालनं सुनिश्चितं कर्तुं आदेशं दत्तवान्। केन्द्रीय सभायाः संचालनं प्रभारी अपरमुख्यअधिकारी भावना रावत् कृतवती।

अस्मिन् अवसरे जनपदपंचायत उपाध्यक्षा आरती नेगी, डीएफओ गढ़वाल अभिमन्यु सिंह, जिपं सदस्याः बलवंत् सिंह, महेन्द्र राणा, खण्डप्रमुख पौड़ी अस्मिता नेगी च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA