Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 15 अक्टूबरमासः (हि.स.)।
बलरामपुर-तातापानी – प्रकृत्या रहस्यपूर्णं उष्णजल-स्रोतः
छत्तीसगढ़राज्यस्य उत्तरभागे बलरामपुरजिलायाः तातापानी इत्यस्ति, यत् नाम श्रुत्वा एव रहस्यमयं रोमांचं अनुभवन्ति।
इदं स्थानं यत्र पृथ्वी स्वयमेव श्वासं गृह्णाति, तस्य उष्णश्वासः जलरूपेण कुण्डेभ्यः निर्गच्छति। अत्र वर्षपर्यन्तं प्रवहन्तं उष्णजलम् केवलं धार्मिकदृष्ट्या पवित्रं न, अपितु वैज्ञानिकदृष्ट्या भू-ऊष्मीयाः अद्भुतफलनिर्मितिः अपि अस्ति।
तातापानी अद्य प्रदेशस्य प्रमुखं पर्यटन-संशोधन-केंद्रं अभवत्।
तातापान्याः प्राकृतिकं रहस्य
बलरामपुरमुख्यालयात् लगभग 12 किलोमीटर-दूरीे तातापानीस्थिते, पृथ्वीगह्वरात् अनेकेषु स्थानषु 90–98 डिग्री सेल्सियस-तापमानस्य जलः निर्गच्छति। एषः जलः सल्फरस्य खनिजलवणैः युक्तः अस्ति, येन स्नानार्थं तथा औषधीयदृष्ट्या अत्यंतं उपयोगी इति मान्यते। स्थानीयजनाः मन्यन्ते यत् अस्य जलस्य सेवनं त्वचारोगे, संधिशूलरोगे च विश्रान्तिं ददाति।
भारतीयभू-वैज्ञानिकसर्वेक्षणस्य रायपुरे वरिष्ठभू-वैज्ञानिकः डॉ. अरुणकुमारमिश्रः अवदत् – तातापानीक्षेत्रे भू-ऊष्मीयऊर्जायाः स्रोतः पृथ्व्याः गर्भे विद्यमानेभ्यः मैग्मा-गैसैः उत्पन्नितः तापः। अत्र भूमेः दरारैः उष्णजलम् सतहं आगच्छति, यत् प्राकृतिकरूपेण सल्फरयुक्तम् अस्ति। अयं क्षेत्रः भू-ऊष्मीयमानचित्रे “हाई टेम्परेचर ज़ोन” इति दर्जः। भविष्ये जियोथर्मल् ऊर्जा उत्पादनाय अपारसंभावना अपि विद्यमानम्।
अस्मिन स्थानि धार्मिकआस्था विज्ञानात्मक-संशोधनञ्च सहचालयते। देशस्य अनेके संस्थानानि अत्र अनुसंधानाय रुचिं प्रकटयन्ति।
पर्यटन-धार्मिकमहत्त्वम्
अयं स्थलः केवलं वैज्ञानिकदृष्ट्या न, अपितु धार्मिक-पर्यटनदृष्ट्या अपि महत्त्वपूर्णः। प्रतिवर्षं मकरसङ्क्रान्ते तातापानी महोत्सवः आयोज्यते, यस्मिन् सहस्राणि श्रद्धालवाः पर्यटकाः स्नानं, पूजा-अर्चनां, तथा मेलेभोगं कर्तुं आगच्छन्ति। समीपे भगवान् शिवस्य विशालं प्रतिमा च, पर्वतीय-झरनानाम् समीपेतेषु च दृश्येषु स्थानं अधिकं मनोहरं भवति।
स्थानीयनिवासी रामप्रसादगुप्ताः वदन्ति – अत्र जलं शिशिरे अपि एतेव उष्णं यत् जनाः प्रत्यक्षं कुंडात् शाकं अण्डं च उबालयन्ति। पूर्वमेव एतत् चमत्कारं इव मन्यताम्, अद्य वैज्ञानिकाः अपि अस्य सामर्थ्यं स्वीकरोति।
तातापानी तत्र, यत्र पृथ्व्याः स्पन्दनं शृणोति। अयं केवलं धार्मिकस्थानं न, अपितु विज्ञानस्य जीवंतदृष्टान्तः अपि अस्ति। एषा उष्मा स्मर्तुं प्रेरयति यत् पृथ्वी केवलं मृत्तिकां न, अपि तु जीवंतशक्तिः या निरन्तरं उफनन्ती तथा निर्गच्छन्ती अस्ति।
बलरामपुरस्य तातापानी अद्य अपि कथयति – यः पृथ्वीं अवगन्तुम् इच्छति, सः प्रथमं तस्य उष्णतां अनुभवितव्यम्।
---
हिन्दुस्थान समाचार