मतदातृप्रलोभनविषये कर्तव्यदक्षता: कठोरतया पाल्यते, निर्वाचन-आयोगेन संस्थाभ्यः कठोरनिर्देशाः प्रदत्ताः
नवदेहली, 15 अक्टूबरमासः (हि.स.)। निर्वाचन-आयोगेन देशे बिहारविधानसभायाः निर्वाचनं च अन्येषु राज्येषु भविष्यतः उपनिर्वाचनेषु मतदातॄणां प्रभावितुं वित्तं, मद्यं, नशायुक्त द्रव्यं वा मुक्तवस्तूनि प्रदातुं युक्तानां क्रियाणां निरोधाय देशस्य सर्वासु संस्
मतदातृप्रलोभनविषये कर्तव्यदक्षता: कठोरतया पाल्यते, निर्वाचन-आयोगेन संस्थाभ्यः कठोरनिर्देशाः प्रदत्ताः


नवदेहली, 15 अक्टूबरमासः (हि.स.)। निर्वाचन-आयोगेन देशे बिहारविधानसभायाः निर्वाचनं च अन्येषु राज्येषु भविष्यतः उपनिर्वाचनेषु मतदातॄणां प्रभावितुं वित्तं, मद्यं, नशायुक्त द्रव्यं वा मुक्तवस्तूनि प्रदातुं युक्तानां क्रियाणां निरोधाय देशस्य सर्वासु संस्थाभ्यः देशः प्रदत्तः। आयोगेन सूचितम् यत् अस्मिन सम्बन्धे राज्ये सर्वासु निरीक्षणप्रवर्तनसंस्थाभ्यः निर्देशाः प्रदत्ताः यथा मतदानप्रक्रियाः सम्पूर्णतया निष्पक्षा पारदर्शी च भवति।

एतेषां निर्देशानां पालनाय आयोगेन पुलिसविभागः, राज्य उत्पादशुल्कविभागः, आयकरविभागः, वित्तीय बुद्धिमत्ता इकाई (एफ.आई.यू.-इंड), आर.बी.आई., राज्यस्तरीय बैंकरसमितिः (एस.एल.बी.सी.), राजस्वसूचनानिदेशालय (डी.आर.आई.), केन्द्रीयराज्य जी.एस.टी. विभागः, सीमाशुल्कः, प्रवर्तननिदेशालयः (ई.डी.), नारकोटिक्सनियंत्रणब्यूरो (एन.सी.बी.), रेलसुरक्षा लबलः (आर.पी.एफ.), केन्द्रीय औद्योगिकसुरक्षाबलः (सी.आई.एस.एफ.), सशस्त्रसीमाबलः (एस.एस.बी.), नागरविमाननसुरक्षाब्यूरो (बी.सी.ए.एस.), भारतीयविमानपत्तन प्राधिकरणः (ए.ए.आई.), डाकविभागः, राज्यवनविभागः च राज्यसहकारीविभागः च निर्दिष्टाः।

आयोगेन सूचितम् यत् निर्वाचनेषु प्रत्याशीनां व्ययस्य निरीक्षणाय व्ययपर्यवेक्षकाः पूर्वमेव नियुक्ताः सन्ति। एते अधिकारी स्वस्व निर्वाचनक्षेत्रेषु प्राप्य उड़नदस्ता, निरीक्षणदलानि च वीडियो निरीक्षणदलानि च सह समन्वयेन कार्यं कुर्वन्ति। सर्वे एताः इकाई २४ घण्टपर्यन्त सतर्का भवन्तु इत्येतद् निर्देशितम् यथा कस्यचित् प्रकारस्य अनियमितता वा प्रलोभनप्रयत्नाः समये रोद्यात्।

तथा आयोगेन अधिग्रहणक्रियाणां पारदर्शिता शीघ्रता च सुनिश्चितुं ‘निर्वाचनजब्तीप्रबंधन प्रणाली’ (ई.एस.एम.एस.) नामकं ऑनलाइन प्रणाली प्रस्थापिता। अस्यां माध्यमेन एजेन्सयः अधिग्रहणकृतं वित्तं, मद्यं, नशायुक्तद्रव्यं च अन्यसामग्रीः च तत्क्षणं ऑनलाइन प्रेषयन्ति।

उल्लेखनीयं यत् ६ अक्तूबरदिनाङ्के २०२५ तमे दिनाङ्के निर्वाचनघोषणात् आरभ्य अद्य पर्यन्तं विभिन्नप्रवर्तनएजेन्सिभ्यः आहत्य ३३.९७ कोटिरूप्यकाणि, मद्यं, औषधद्रव्यं च मुक्तवस्तूनि अधिगृहितानि सन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता