वित्त मंत्री कर्नाटकस्य कोप्पले कृषक प्रशिक्षणं एवं कृषि प्रसंस्करण केंद्रस्य उद्घाटनं कृतम्
नव दिल्‍ली, 15 अक्‍ टूबरमासः (हि.स)।कर्नाटकस्य कोप्पलजिलायां कृषिप्रसंस्करण-केंद्रस्य उद्घाटनम् । निर्मला सीतारमण कर्नाटकदेशस्य चत्वारिंशदिवसीय भ्रमणे गतवती केन्द्रीयवित्तमन्त्री निर्मला सीतारमण बुधवारे कोप्पलजिलायाः मेथागल ग्रामे कृषिप्रसंस्करणाय
कोप्पल में किसान प्रशिक्षण एवं कृषि प्रसंस्करण केंद्र का उद्घाटन करते वित्‍त मंत्री


कोप्पल में किसान प्रशिक्षण एवं कृषि प्रसंस्करण केंद्र का उद्घाटन करते वित्‍त मंत्री


नव दिल्‍ली, 15 अक्‍ टूबरमासः (हि.स)।कर्नाटकस्य कोप्पलजिलायां कृषिप्रसंस्करण-केंद्रस्य उद्घाटनम् । निर्मला सीतारमण

कर्नाटकदेशस्य चत्वारिंशदिवसीय भ्रमणे गतवती केन्द्रीयवित्तमन्त्री निर्मला सीतारमण बुधवारे कोप्पलजिलायाः मेथागल ग्रामे कृषिप्रसंस्करणाय “कृषक प्रशिक्षण-सह सामान्य सुविधा केन्द्रम्” उद्घाटितवती।

सीतारमण भाषणे अवदत् यत् “इदं केन्द्रं स्थानीयकृषकान् तेषां फलं मूल्यवर्धने साहाय्यं दातुं महत्वपूर्णं कार्यं करिष्यति।”

“अस्मिन पहलायाः उद्देश्यं फल-आधारित उद्यमानां स्थायीं, बाजार-संचालितं पारिस्थितिकी तन्त्रं निर्मातुं, कृषकान् सशक्तं कर्तुं, ग्राम्यआजिविकां च दृढं कर्तुं अस्ति।”

अयं कृषक प्रशिक्षण-सह सामान्य सुविधा केन्द्रः (सीएफसी) राष्ट्रीयकृषि तथा ग्रामीणविकासबैंक (नाबार्ड) सहयोगेन, संसदसदस्य स्थानीय क्षेत्र विकास निधि (एमपीएलएडी) अन्तर्गत वित्तसमर्थनं लब्धः।

अयं केन्द्र आधुनिकफलप्रसंस्करणं विपणनञ्च केन्द्रितं कार्यं करिष्यति।

परियोजनायाः विशेषता:

कर्नाटकस्य कोप्पलजिला आम्, अमरूदम्, पपीतं च कृष्यर्थं प्रसिद्धः।

परियोजना स्वयं-सहायता समूहान् (एसएचजी) तथा कृषकान् एफपीओ-मार्गेण प्रशिक्षणाय केन्द्रितम्।

आमस्य रसः, गूदा, शुष्कपाउडरम्; पपीतः अमरूदस्य रसः गूदा च उत्पादनं वृद्धिं प्राप्स्यति।

एतेषां प्रयासैः अपेक्षितम् –

उपजस्य शेल्फ लाइफ वृद्धिः

बाजारमूल्ये वृद्धिः

स्थानीय-उद्यमिनां तथा ग्राम्यसमुदायस्य स्थायी आयस्य अवसरः।

---------------

हिन्दुस्थान समाचार