Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 15 अक् टूबरमासः (हि.स)।कर्नाटकस्य कोप्पलजिलायां कृषिप्रसंस्करण-केंद्रस्य उद्घाटनम् । निर्मला सीतारमण
कर्नाटकदेशस्य चत्वारिंशदिवसीय भ्रमणे गतवती केन्द्रीयवित्तमन्त्री निर्मला सीतारमण बुधवारे कोप्पलजिलायाः मेथागल ग्रामे कृषिप्रसंस्करणाय “कृषक प्रशिक्षण-सह सामान्य सुविधा केन्द्रम्” उद्घाटितवती।
सीतारमण भाषणे अवदत् यत् “इदं केन्द्रं स्थानीयकृषकान् तेषां फलं मूल्यवर्धने साहाय्यं दातुं महत्वपूर्णं कार्यं करिष्यति।”
“अस्मिन पहलायाः उद्देश्यं फल-आधारित उद्यमानां स्थायीं, बाजार-संचालितं पारिस्थितिकी तन्त्रं निर्मातुं, कृषकान् सशक्तं कर्तुं, ग्राम्यआजिविकां च दृढं कर्तुं अस्ति।”
अयं कृषक प्रशिक्षण-सह सामान्य सुविधा केन्द्रः (सीएफसी) राष्ट्रीयकृषि तथा ग्रामीणविकासबैंक (नाबार्ड) सहयोगेन, संसदसदस्य स्थानीय क्षेत्र विकास निधि (एमपीएलएडी) अन्तर्गत वित्तसमर्थनं लब्धः।
अयं केन्द्र आधुनिकफलप्रसंस्करणं विपणनञ्च केन्द्रितं कार्यं करिष्यति।
परियोजनायाः विशेषता:
कर्नाटकस्य कोप्पलजिला आम्, अमरूदम्, पपीतं च कृष्यर्थं प्रसिद्धः।
परियोजना स्वयं-सहायता समूहान् (एसएचजी) तथा कृषकान् एफपीओ-मार्गेण प्रशिक्षणाय केन्द्रितम्।
आमस्य रसः, गूदा, शुष्कपाउडरम्; पपीतः अमरूदस्य रसः गूदा च उत्पादनं वृद्धिं प्राप्स्यति।
एतेषां प्रयासैः अपेक्षितम् –
उपजस्य शेल्फ लाइफ वृद्धिः
बाजारमूल्ये वृद्धिः
स्थानीय-उद्यमिनां तथा ग्राम्यसमुदायस्य स्थायी आयस्य अवसरः।
---------------
हिन्दुस्थान समाचार