कृषिं लाभकारिणीं निर्मातुं पीएमएफएमई, पीएमडीडीकेवाई इत्यस्य लाभं प्राप्नुयुः कृषकाः - सीतारमणः
नवदिल्‍ली/कोप्पलम्, 15 अक्‍ टूबरमासः (हि.स)।कृषिसम्बद्धं मूल्यवर्धनं तथा प्रधानमंत्री योजनाः – निर्मला सीतारमणस्य उद्घोषः। केन्द्रीयवित्तमन्त्री निर्मला सीतारमण बुधवारे कृषेः लाभदायिनीव्यवसाये परिवर्तनाय कृषकान् सूक्ष्मखाद्यप्रसंस्करण-उद्यमान् सं
‘किसान प्रशिक्षण एवं साझा सुविधा केंद्र’ के उद्घाटन पर संबोधित करते वित्‍त मंत्री


‘किसान प्रशिक्षण एवं साझा सुविधा केंद्र’ के उद्घाटन पर संबोधित करते वित्‍त मंत्री


नवदिल्‍ली/कोप्पलम्, 15 अक्‍ टूबरमासः (हि.स)।कृषिसम्बद्धं मूल्यवर्धनं तथा प्रधानमंत्री योजनाः – निर्मला सीतारमणस्य उद्घोषः।

केन्द्रीयवित्तमन्त्री निर्मला सीतारमण बुधवारे कृषेः लाभदायिनीव्यवसाये परिवर्तनाय कृषकान् सूक्ष्मखाद्यप्रसंस्करण-उद्यमान् संगठितक्षेत्रे आनयितुं प्रेरयत्। एषा योजना पीएमएफएमई (प्रधानमन्त्री सूक्ष्म खाद्य प्रसंस्करण उद्यम योजना) तथा प्रधान-डीडीकेवाई (प्रधानमन्त्री धन-धान्य कृषि योजना) द्वारा कृषकानाम् पूर्णलाभं प्राप्यते इत्युक्तम्।

सीतारमण कर्नाटकस्य कोप्पलजिलायाः मेथागल ग्रामे “कृषक प्रशिक्षण-सह साझासुविधा केन्द्रम्” उद्घाट्य तत्र भाषणे अवदत् –

“नवीनः पीढ़ी-जीएसटी सुधारः (माल एवं सेवा कर) ग्राम्य तथा कृषिसमुदायाय लाभदायकः भविष्यति।

अयं केन्द्र निर्मला सीतारमणस्य सांसद स्थानीय क्षेत्र विकास निधि (एमपीएलएडी) द्वारा स्थाप्यते।

प्रधानमन्त्री सूक्ष्म खाद्य प्रसंस्करण उद्यम योजना (पीएम-एफएमई) विषये वित्तमन्त्री अवदत् यद् दीर्घकालिकदृष्ट्या मूल्यसंवर्धनाय, एषा योजना कृषि उत्पादने मूल्यवर्धनं प्रवर्धयितुं प्रारम्भिता। केंद्रसरकार वित्तीय तथा तकनीकी साहाय्यं ददाति तथा उद्यमान् आधुनिकीकरोति। सरकार ग्राम्य-उद्यमशीलतां प्रोत्साहयन् ग्राम्यस्थले रोजगारसृजनं लक्षयति।

वित्तमन्त्री अद्यापि यथोक्तम् –

“वर्षे 2020 तः अद्यतनपर्यन्तं केंद्रसरकारेण राज्येभ्यः 3,700 करोड़ रुपयाः वितरिताः। कृषकानां कृते 11,000 करोड़ रुपयाः ऋणस्वीकृताः, एकलाखातिरिक्ताः कृषिउद्यमिनः प्रत्यक्षतया उद्घाटिताः।”

प्रधानमन्त्री धन-धान्य कृषि योजनाविषये सीतारमण अवदत् –

“वर्षे 2025-26 केन्द्रीयबजटे 24,000 कोटिरुपयाणि अस्मिन योजनायाः निमित्तं निधिं प्रदत्तम्। कोप्पलजिलः एतेषु लाभग्राही जिलासु एकः। एषा योजना कृषिप्रसूक्तिं वृद्धयितुं, फसलविविधीकरणं प्रोत्साहितुं, च शताधिक न्यूनउत्पादक जिलासु कृषकानां आजीविकां सुधारयितुं उद्दिश्यते।”

सीतारमण अवदत् यत्“जीएसटी दरेषु जैव-कीटनाशकानां, सूक्ष्मपोषकानां, जैव-उर्वरकानां न्यूनता कृताः।”

“कर्नाटकस्य 43 लाख कृषकः ‘प्रधानमन्त्री किसान सम्मान निधि योजना’ लाभार्थिनः, यत्र ते प्रतिवर्षं 6,000 रुपयाः त्रैकोणिक-भाजनेन प्रत्यक्षतया खातासु प्राप्नुवन्ति।

वित्तमन्त्री अवदत् यत्

“प्रधानमन्त्रिणो नरेन्द्रमोदिनो निर्देशेन दिवालीपूर्वं जीएसटी परिषद् नवीनं पीढ़ी-जीएसटी सुधारम् अङ्गीकृतम्, नवरात्रे प्रथमे दिनाङ्के लागू कृतम्। अधुना कृषि उपकरणे, सौरऊर्जासंयन्त्रे, ट्रैक्टरे तथा कृषिमशिनर्यां करः निष्कासितः वा 12% अप्युक्तः 5% कृतः।”

---------------

हिन्दुस्थान समाचार