Enter your Email Address to subscribe to our newsletters
काठमांडूः, 15 अक्टूबरमासः (हि.स.)।नेपालदेशस्य पूर्वप्रधानमन्त्री श्रीशेरबहादुरदेउवानामकः स्वदले सक्रियराजनीतेः संन्यासं गृह्णन् स्वस्य उपचारार्थं सिंगापुरनगरं प्रति गमनाय सज्जः अस्ति। दलस्य केन्द्रीयसमित्याः सभायां लिखितवक्तव्यं पठित्वा सः एतत् विषयं सूचितवान्।
“जेन जी” इति विद्रोहकाले तीव्रतया आहतः नेपालीकांग्रेसदलेऽध्यक्षः श्रीशेरबहादुरदेउवः पञ्चत्रिंशदहस्य अनन्तरं मङ्गलवासरे दलकार्यालये आयोजितायां केन्द्रीयसमितेः सभायां सहभागी अभवत्। सः उपाध्यक्षं पूर्णबहादुरखड्कनामकं कार्यकारीाध्यक्षपदे नियुक्तुम् निर्णयं कृतवान्।
देउवेन उक्तं यत् — “मया दलस्य कार्यकारीाध्यक्षस्य पदं सौंप्यते, अधुना समये महाधिवेशनं सम्पन्नं भवेत्, नवनेतृत्वस्य चयनाय सर्वे सज्जा भवन्तु।” महाधिवेशनात् अनन्तरं नवनिर्वाचिताध्यक्षाय दलनेतृत्वं सः हस्तांतरयिष्यति।
राजनीतौ पुनः सक्रियो न भविष्यामीति सङ्केतं दत्वा देउवेन स्वउपचारार्थं सिंगापुरं गन्तुम् उक्तवान्। सभानन्तरं तेन कथितं यत्, “अधुना अपि दीर्घकालं उपविष्टे मयि मूर्च्छा जायते, चक्करं च आगच्छति।”
“जेन जी” विद्रोहकाले प्रदर्शनकर्तारः तस्य गृहे प्रविश्य शेरबहादुरदेउवम् आरजूदेउवां च आक्रमणं कृतवन्तः। तस्मिन् आक्रमणे तस्य ललाटे द्वादश टांका: लगिताः, आरजूदेउवायाः ग्रीवायां च अष्ट टांका:। प्रदर्शनकर्तृभिः तयोः गृहं सम्पूर्णतया दग्धम्।
एतस्मात् घटनात् परं प्रथमवारं सार्वजनिकरूपेण दृश्यौ देउवदंपती सिंगापुरं प्रति उपचारार्थं गमनं करिष्यतः इति उक्तवन्तौ। किन्तु सरकारेण तयोः कूटनीतिकपासपोर्टः निरस्तः कृतः, तथा च काठमाण्डौबाह्यगमनाय प्रतिबन्धोऽपि आरोपि
तः अस्ति।
---------------
हिन्दुस्थान समाचार