गोवर्धन पूजायां निगमिष्यति भव्या शोभायात्रा, वीर आल्हा-ऊदल अथ रेजांगला युद्धस्य प्रदर्शिन्यः आकर्षणकेंद्रम्
वाराणसी, 15 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य वाराणसीनगरे गोवर्धनपूजायाः अवसरपर्यन्तं यदुवंशिसमाजेन २२ अक्टूबरदिनाङ्के एका भव्यशोभायात्रा आयोज्यते। गोवर्धनपूजासमितेः तत्वावधानम् अधिगत्य शोभायात्रा चेतगञ्जस्थितात् हथुआमार्केट् इत्यस्मात् आरभ्य
गोवर्धन समिति  के पदाधिकारी


वाराणसी, 15 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य वाराणसीनगरे गोवर्धनपूजायाः अवसरपर्यन्तं यदुवंशिसमाजेन २२ अक्टूबरदिनाङ्के एका भव्यशोभायात्रा आयोज्यते। गोवर्धनपूजासमितेः तत्वावधानम् अधिगत्य शोभायात्रा चेतगञ्जस्थितात् हथुआमार्केट् इत्यस्मात् आरभ्यते, यस्याः शुभारम्भः मल्हनीविधानसभाया विधायकः लकी यादवः करिष्यति।

समितेः अध्यक्षः विनोद यादवः गप्पू इत्याख्यः बुधवासरे उक्तवान्—“शोभायात्रायां भगवानः श्रीकृष्णसम्बद्धाः नानाविधानाः सांस्कृतिकाः ऐतिहासिकाश्च झांक्यः प्रमुखआकर्षणरूपेण दृश्यन्ते।” शोभायात्रायां सहभागीभिः अतिथिभिः पारम्परिककेसरियापगडीधारणेन स्वागतं करिष्यते। शोभायात्रायां दशसु अश्वेषु पाण्डवानां सह बचउबीरः, लहुराबीरः, वीरलौरिकः, वीरआल्हा, वीरऊदलश्च विशेषझांक्याभिः सुसज्जिताः भविष्यन्ति।

अपरं ट्रक्-ट्रेलर-मञ्चेषु छत्तीसगढस्य रासलीला, मथुरायाः मयूरनृत्यं, वाराणस्यः विशालहनुमानः, वीरअहीराणां रेजांगलायुद्धदृश्यं, गोवर्धनलीला, लौरिकपत्थरः, बचउबीरस्य सिंहयुद्धं च दर्शकान् आकर्षयिष्यन्ति।

–– लोककलानां प्रदर्शनम् ––

शोभायात्रायां कतुआपुरा-कबीरचौरास्थितैः यादवभ्रातृभिः पारम्परिकपटा-बनेठीकला तथा लाठीप्रदर्शनं प्रदर्श्यते, यत् वाराणसीसांस्कृतिकविरासतां सजीवयिष्यति। शोभायात्रामार्गे विभिन्नस्थानेषु जलपानं, खीरवितरणं, स्वागतव्यवस्थाश्च कृताः। लहुराबीर, पिपलानीकटरा, लोहटिया, मैदागिन, मछोदरी, मुकीमगञ्जेषु जलपानं पुष्पवृष्टिश्च, कबीरचौरे खीरवितरणं, विशेश्वरगञ्जे स्वागतसम्मानं च भविष्यति।

–– शोभायात्रायाः समापनं च सम्मानसमारोहः ––

सायं पञ्चवादने शोभायात्रा गोवर्धनधामे नमोघाटे च आगत्य एका भव्यसभारूपे परिवर्तिता भविष्यति। तत्र दश विशिष्टविभूतयः “गोवर्धनश्रीसम्मान” इत्यनेन अलङ्कृताः भविष्यन्ति। अस्मिन् अवसरि समाजवादीपक्षस्य राष्ट्रमहासचिवः शिवपालसिंहयादवः मुख्यातिथिरूपेण, राज्यसचिवः गिरीशचन्द्रयादवः मुख्यवक्तारूपेण च उपस्थितौ भविष्यतः।

तस्मिन्नेव कार्यक्रमे नानाविधानि सांस्कृतिकप्रदर्शनानि अपि आयोजितानि भविष्यन्ति।

हिन्दुस्थान समाचार