Enter your Email Address to subscribe to our newsletters
गाजियाबादः, 15 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य गाजियाबादजिले दीपावल्याः पर्वे स्वास्थ्यविभागः सम्पूर्णतया सतर्कः अस्ति। पर्वकाले कस्यापि प्रकारस्य अनिष्टघटनायाः सम्भावनायाः प्रतिकाराय सर्वे सार्वकारीयचिकित्सालयाः, सामुदायिकस्वास्थ्यकेंद्राः (सीएचसी), प्राथमिकस्वास्थ्यकेंद्राः (पीएचसी) आपात्-स्थितिे कार्यं कर्तुं निर्देशिताः सन्ति। अनुमतिम् विना चिकित्सकः अपि जनापदं न त्यक्तुम् अर्हति।
मुख्यचिकित्साधिकारी डॉ. अखिलेशमोहनः अवदत् – धनतेरपर्वणः भ्रातृद्वितीयपर्यन्त विशेष-सतर्कता पालनं भविष्यति। अस्मिन् काले कस्यापि आपातस्थितौ रोगिणः शीघ्रं उपचारं प्राप्नुयुः इति सुनिश्चितं कर्तुं, जिलाः चिकित्सालयः सहित सर्वे स्वास्थ्यकेंद्राः अतिरिक्तऔषधयः, चिकित्सककर्मचारी तथा उपकरणानि व्यवस्थितानि।
पर्वकाले दीपावली, गोवर्धनम्, भैयाद्वितीया, छठादीनि पर्वाणि मन्यन्ते, यत्र जनानां क्रियाः वृद्धिं कुर्वन्ति, यस्मात् दुर्घटनासम्भावना अपि वर्धते। एतेषु परिस्थितिषु स्वास्थ्यविभागेण सर्वे सरवकारीयचिकित्सालयाः २४ होराः आपातसेवासु कार्याणि कुर्वन्तु इति निर्देशः प्रदत्तः। जीवनरक्षकऔषधीनां अतिरिक्तः मात्रा चिकित्सालयेषु उपलब्धा। अत्याधुनिकचिकित्सासाधनानि २४ होराः सञ्चालितानि भविष्यन्ति। आपत्कालिन सर्जरी आवश्यकता स्यात्, तर्हि ऑन-कॉल सामान्यसर्जनः (जनरल सर्जन) उपलब्धः भविष्यति, येन गंभीरघायान् समये ऑपरेशनसुविधा प्रदत्ता भवति।
स्वास्थ्यविभागेण चिकित्सकैः आदेशितम् – पर्वकाले स्वं मोबाइलफोनं न निवर्तयितुं। कस्यापि आपत्कालिनस्थितौ शीघ्रसंपर्कस्य सुनिश्चितिं कर्तुं एषः निर्देशः कठोरतया पालनं कर्तव्यः। उच्चाधिकारिणां अनुमति विना चिकित्सकः वा पैरामेडिकलकर्मचारी अपि जिलात् बहिर्गमनं न करोतु। एषः निर्णयः संभाव्यआपत्कालीनपरिस्थितीनां प्रतिकाराय जातः।
दीपावल्याः कालमेव पटाखैः जलेन वा अग्निसंयोगे दुर्घटनायाः सम्भावना अस्ति। तेषां घटनानां शीघ्रप्रतिसादाय एम्बुलेन्ससेवाः उच्च-सतर्कतायाम् अवस्थिताः। एम्बुलेन्सपायलटः सर्वदा सतर्कः भविष्यति, येन घायितः शीघ्रं निकटस्थचिकित्सालये प्रेष्यते।
-------------
हिन्दुस्थान समाचार / अंशु गुप्ता