बिहारविधानसभायाः उपनिर्वाचने जदयू प्रत्याशीनां प्रथमसूची अद्य मध्याह्ने प्रकाश्यते
पटना, 15 अक्टूबरमासः (हि.स.)। बिहारविधानसभायाः 2025 निर्वाचनाय सम्बन्धे जनता दल-युनाइटेड् (जदयू) अद्य स्वस्य प्रत्याशिनाम् प्रथमसूचिं प्रकाशयितुं यतते। दलस्य राष्ट्रियकार्यकारी अध्यक्षः संजय झा अवदत् यत् मध्यान्हपर्यन्तं जदयू प्रथमसूची प्रकाश्यते,
बिहार विधानसभा चुनाव -2025 की वोटिंग लोगों की तस्वीर


पटना, 15 अक्टूबरमासः (हि.स.)। बिहारविधानसभायाः 2025 निर्वाचनाय सम्बन्धे जनता दल-युनाइटेड् (जदयू) अद्य स्वस्य प्रत्याशिनाम् प्रथमसूचिं प्रकाशयितुं यतते। दलस्य राष्ट्रियकार्यकारी अध्यक्षः संजय झा अवदत् यत् मध्यान्हपर्यन्तं जदयू प्रथमसूची प्रकाश्यते, यदा च मुख्यमंत्री नीतिश् कुमारः गुरुवारेभ्यः आरम्भं निर्वाचनप्रचारस्य कुर्युः।

संजय झा अवदत् यत् मुख्यमंत्री नीतिशकुमारः सर्वेषां प्रत्याशिनाम् नाम्नां विषये स्वयम् गभीरमन्वेषणं कृतवान्। सः प्रत्येकस्य सीट् विषये विचारं कृत्वा, स्थानिकसमीकरणान् मनसि धृत्वा प्रत्याशिनः चयनं कृतवान्। प्रथमसूचि अद्य मध्यान्हपर्यन्तं प्रकाश्यते, अन्यस्मिन् चरणे सूची च श्वः प्रकाश्यते। नीतिशकुमारः प्रथमदिनस्य कार्यक्रमे द्वौ महती सभायौ आयोज्य राजग प्रत्याशिनः पक्षे जनान् समर्थनाय आह्वास्यन्ति।

संजय झा विपक्षीदलानां प्रति निर्देशं दत्त्वा अवदत् यत् राजगे सर्वाङ्गसमेकता अस्ति। यदि कदाचित् आसान सङ्ख्या वा ‘सेट्-सेटिंग्’ विषये मतभेदः जातः अपि, तत् त्वरितं निवारितम्। आरम्भतः एव सर्वं पारदर्शकं कृतम्। एनडीए पूर्वमेव आसनवितरणं च प्रत्याशिनः स्थिति च स्पष्टरूपेण प्रकाशयत्। किन्तु अद्यपर्यन्तं विपक्षीदलाः न स्पष्टं कृतवन्तः यत् ते कतिपय आसनानाम् उपरि निर्वाचनम् करिष्यन्ति, तथा कस्मै प्रत्याशिने नियुक्तिं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता