Enter your Email Address to subscribe to our newsletters
पटना, 15 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा नीतिशकुमारस्य नेतृत्वे बिहारविधानसभाचुनवायै जनता दलः युनाइटेड् (जदयू) इति दलः स्वीयानां प्रत्याशिनां प्रथमसूचिं बुधवासरे प्रकाशयामास। अस्यां सूचौ दलने सप्तपञ्चत्यधिकं (५७) प्रत्याशिनां नामानि घोषयामास। अस्यां प्रथमसूचौ केचन पुरातननेतारः सन्ति, अपरे नूतनमुखानामपि अवसरः प्रदत्तः अस्ति।
जदयू प्रत्याशीनां प्रथमसूची—
आलमनगरम्—नरेन्द्रनारायण यादवः।
बिहारीगञ्जम्—निरञ्जनकुमार मेहता।
सिंहेश्वरः—रमेशऋषिदेवः।
मधेपुरा—कविता साहा।
सोनबरसा—रत्नेशसादा।
महिषी—गुञ्जेश्वरसाह।
कुशेश्वरस्थानम्—अतिरेककुमारः।
बेनीपुरम्—विनयकुमारचौधरी।
दरभङ्गाग्रामीणः—ईश्वरमण्डलः।
बहादुरपुरम्—मदनसहनी।
गायघाटः—कोमलसिंहः।
मीनापुरम्—अजयकुशवाहा।
सकरा—आदित्यकुमारः।
कांटी—अजीतकुमारः।
भोरे—सुनीलकुमारः।
हथुआ—रामवकसिंहः।
बरौली—मंजीतसिंहः।
जीरादेई—भीषणकुशवाहा।
रघुनाथपुरः—विकासकुमारसिंह।
बड़हरिया—इन्द्रदेवपटेलः।
महाराजगञ्जम्—हेमनारायणसाहः।
एकमा—धुमलसिंहः।
मांझी—रणधीरसिंहः।
परसा—छोटेलालरायः।
वैशाली—सिद्धार्थपटेलः।
राजापाकरः—महेन्द्ररामः।
महनारः—उमेशकुमारकुशवाहा।
कल्याणपुरम्—महेश्वरहजारी।
वारिसनगरम्—डॉ॰ मांजरीक मृणालः।
समस्तीपुरम्—अश्वमेघदेवी।
मोरवा—विद्यासागरसिंहनिषादः।
सरायरंजनम्—विजयकुमारचौधरी।
विभूतिपुरम्—रवीनाकुशवाहा।
हसनपुरम्—राजकुमाररायः।
चेरियाबरियारपुरम्—अभिषेककुमारम्।
मटिहानी—राजकुमारसिंहः।
अलौली—रामचन्द्रसादा।
खगड़िया—बब्लूमण्डल।
बेलदौरः—पन्नालालपटेलम्।
जमालपुरम्—नचिकेतामण्डलम्।
सूर्यगढ़ा—रामानन्दमण्डल।
शेखपुरा—रणधीरकुमारसोनी।
बरबीघा—डॉ॰ कुमारपुष्पञ्जयः।
अस्थावां—जितेन्द्रकुमारः।
राजगीर—कौशलकिशोरः।
इस्लामपुर—रूहेलरञ्जनः।
हिलसा—कृष्णमुरारीशरणः।
नालन्दा—श्रवणकुमारः।
हरनौत—हरिनारायणसिंहः।
मोकामा—अनन्तसिंहः।
फुलवारी—श्यामरजकः।
मसौढ़ी—अरुणमांझी।
सन्देश—राधाचरणसाह।
जगदीशपुरम्—श्रीभगवानसिंहकुशवाहा।
डुमरांवः—राहुलसिंहः।
राजपुरम्—सन्तोषकुमारनिरालः इति प्रत्याशी नियुक्तः।
उल्लेखनीयं यत् जदयू इत्यस्य दलस्य अस्यां प्रथमसूचौ सामाजिकसमिकीर्णतायाः विशेषं ध्यानं कृतम् अस्ति। अस्याम् सूचौ लवकुश (कुर्मी–कोइरी) समाजात् ते त्रयोविंशतिपर्यन्तं प्रत्याशिनः अवसरं प्राप्तवन्तः, यः जदयू दलस्य प्रमुखमतदातृवर्गः मन्यते। तदनन्तरम् अति–पृष्ठवर्गात् नव, दलितवर्गात् द्वादश, सामान्यवर्गात् द्वादश प्रत्याशिनः नामानि घोषितानि। दलने चतसृणां महिला–प्रत्याशिनां विषये अपि विश्वासं व्यक्तं कृतम् — मधेपुरायां कविता साहा, गायघाटायां कोमलसिंह, समस्तीपुरे अश्वमेघदेवी, विभूतिपुरे रवीनाकुशवाहा इत्येतेषां नामानि सूचीकृतानि।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता