Enter your Email Address to subscribe to our newsletters
पटना/आरा, 15 अक्टूबरमासः (हि.स.)। आराजनपदस्य वीरकुँवरसिंहविश्वविद्यालयस्य भोजपुरीविभागे बुधवासरे प्रसिद्धसाहित्यकारेण मनोजभावुकेन विरचितस्य शोधग्रन्थस्य ‘भोजपुरी सिनेमा के संसार’ इति पुस्तकस्य लोकार्पणसमारोहः सम्पन्नः। ग्रन्थस्य विमोचनं विभागस्य पूर्वविभागाध्यक्षैः प्रो. रविन्द्रनाथराय, प्रो. अयोध्याप्रसादोपाध्याय, प्रो. डॉ. नीरजसिंह, वर्तमानविभागाध्यक्षेन प्रो. दिवाकरपाण्डेयेन्, च वरिष्ठसाहित्यकारेण जितेन्द्रकुमारेन सह संयुक्तरूपेण कृतम्।
विषयप्रवेशे अतिथिस्वागतं कुर्वन् प्रो. दिवाकरपाण्डेयः अवदत् यत् एषः ग्रन्थः भोजपुरीचित्रपटनिर्माणइतिहासलेखनस्य अद्वितीयं कार्यं भवति। एषः शोधार्थिनां कृते आधारग्रन्थरूपेण प्रयोजनीयः भविष्यति।
प्रो. रविन्द्रनाथराय उक्तवान् यत् एषः ग्रन्थः मनोजभावुकस्य दीर्घकालीनश्रमसाधनयोः फलरूपेण प्रकटः। प्रो. डॉ. नीरजसिंह अवदत् — “मनोजभावुकस्य व्यक्तित्वे प्रेम, प्रेरणा, प्रतिभा, परिश्रम च एकत्र समाहितम् अस्ति।” अस्य ग्रन्थस्य माध्यमेन भोजपुरीचलच्चित्रस्य गौरवपूर्णं अतीतं स्मर्यते।
जितेन्द्रकुमारः अवदत् — “एषा हर्षस्य विषयः यत् १२ अक्टूबरदिने अखिलभारतीयभोजपुरीसाहित्यसम्मेलनात् अस्य ग्रन्थस्य कृते ‘चौधरीकन्हैयाप्रसादसिंहसम्मानः’ दातुं निर्णयः कृतः, यः २९ नवम्बरदिने २८वे अधिवेशने प्रदास्यते।” तेनोक्तं यत् मनोजभावुकः बहुआयामी–साहित्यकारः अस्ति अपि च विद्यार्थिनः एतेन प्रेरणां स्वीकृत्य भोजपुरीसाहित्ये योगदानं कुर्युः।
लेखकः मनोजभावुकः स्ववक्तव्ये उक्तवान् — “यूनैस्कोमध्ये ‘छठ पर्व’ परम्परायाः समावेशाय प्रयत्नः प्रचलति, एषः गौरवस्य विषयः। भोजपुरी भाषा वैश्विकभाषारूपेण प्रसिद्धा अस्ति। युवानः भोजपुर्यां लेखनाय प्रेरणां गृह्णीयुः, सृजनशीलाः भवेत्।” तेन स्वकृतगजलगीतादीनि गायित्वा उपस्थितजनान् भावविभोरान् अकरोत्।
पुस्तके किम् अस्ति?
‘भोजपुरी सिनेमा के संसार’ (प्रथमसंस्करणम् २०२४) इत्यस्मिन् ग्रन्थे १९३१ तः अद्यतनकालपर्यन्तं भोजपुरीचलच्चित्रक्षेत्रस्य सम्पूर्णयात्रा वर्णिता अस्ति। १९६२ तमे वर्षे प्रथमं भोजपुरीचित्रं ‘गंगा मइया तोहे पियरी चढ़इबो’ इति निर्मितम्। तस्मात् पूर्वं १९३१ तः १९६२ पर्यन्तं हिन्दीचित्रेषु गीतसंवादयोः माध्यमेन भोजपुरीकथाभाषायाः प्रादुर्भावः कथितः अस्ति। ग्रन्थे अमिताभबच्चन, सुजीतकुमार, राकेशपाण्डेय, कुणालसिंह, रविकिशन, मनोजतिवारी इत्यादीनां सिनेहस्तीनां साक्षात्काराः अपि समाविष्टाः सन्ति।
कोऽस्ति मनोजभावुकः?
मनोजभावुकः भोजपुरीचलच्चित्रस्य च भोजपुरीसाहित्यस्य च मध्ये स्थितः एकः दृढः सेतुर्भवति। सः उभयं क्षेत्रं जीवयति, कार्यं च करोति, अतः उभययोः गूढज्ञानं तस्य अस्ति।
---------------
हिन्दुस्थान समाचार