Enter your Email Address to subscribe to our newsletters
गौतमबुद्धनगरम्, 15 अक्टूबरमासः (हि.स.)। उत्तर प्रदेशस्य नोएडा नगरस्य मास्टर प्लान रोड् एम्.पी.-1 मार्गे निर्माणाय अपेक्षितः उन्नयन् मार्गयोजनावरोधिता, यतः नोएडाविकासप्राधिकरणेन आई.आई.टी. रुड़की संस्थायै परामर्शशुल्कं न प्रदत्तम्। आई.आई.टी. संस्थायै परामर्शदातुः कर्तव्यं, प्रारूपनिर्माणं च अन्यमपि कार्याणि कर्तव्यानि।
एम्.पी.-1 मार्गः डी.एन.डी. क्षेत्रं योजयति। अत्र मार्गे प्रातःकाले च सायंकाले च यातायात अवरोधस्य समस्या वर्तते। एतस्यै दृष्ट्या एलीवेटेड रोड् निर्माणाय निर्णयः कृतः। अस्य कार्याय एकेन निजी संस्थया सर्वेक्षणं कृत्वा उपलब्धता निरीक्षणं कृतम्। संस्थायाः स्वसर्वेक्षणे उक्तं यत् उनयन् मार्गनिर्माणे कापि बाधा नास्ति। एषः मार्गः सेक्टर-19 रजनीगंधा अंडरपासतः पारं कृत्वा सेक्टर-57 चतुष्पथे गत्वा सेक्टर-61 अभिमुखं निर्माणीयः।
अस्मिन् उन्नयनमार्गे रजनीगंधा अंडरपासस्य अभिमुखतः गत्वा सेक्टर-21ए नोएडा स्टेडियम चतुष्पथे वर्तमानः सेक्टर-11 झुंडपुरा अभिमुखं उपमारगः प्रदत्तव्यः। एवं च सेक्टर-57 अभिमुखतः आगत्य सेक्टर-12 चौड़ा मोड़ं पारं कृत्वा सेक्टर-49 अभिमुखं उपमार्गः प्रदत्तव्यः।
नोएडा प्राधिकरणेन आई.आई.टी. रुड़की संस्थां सलाहकारतया नियुक्तुं निर्णयः कृतः। सलाहकारेण सह उनयन्मार्गप्रारुपम् च अनुबन्धपत्राणि परीक्षां च कर्तुं दायित्वं दत्तम्। अस्याय पत्रं आई.आई.टी. संस्थायै लिखितम्। एकवारं संस्थायाः टीम आगत्य स्थलदर्शनं अपि कृतवती। अस्य प्रक्रियायाः प्रगति कृते प्रायः षष्ठमासपूर्वं आई.आई.टी. संस्थायै शुल्कं २.९ कोटिरुप्यकाणि निर्दिष्टानि, यत्र प्रारंभे १.५ कोटिरुप्यकाणि मांगे। नोएडा प्राधिकरणेन एष शुल्कं न प्रदत्तम्। एतत् कारणं उनयन् मार्गनिर्माणाय योजना अवरोधिता। पूर्वमुख्यमन्त्री श्री अखिलेश यादवेन अस्य परियोजनायाः शिलान्यासः कृतः। सेक्टर-12 विस्तारितवलये अस्य योजनायाः फलकम् अपि स्थाप्यते। तथापि उत्तरसरकारेण परियोजना प्रगतिं न प्राप्तवती।
एम्.पी.-1 मार्गे उनयन् मार्गनिर्माणाय योजना प्रायः पञ्चदश वर्ष पुरातनः। किन्तु कोऽपि एतस्य कार्यस्य प्रारंभं न कृतम्। अतः योजना अद्यापि केवलं कागजेषु एव परिवर्त्यते। अयं रोड् पूर्वं डी.एन.डी. टोल् प्लाजा समीपे योजयितुं निर्णयः कृतः, किन्तु सेक्टर-16 रजनीगंधा चतुष्पथे अधः अंडरपास् उपरि मेट्रो च सन्निविष्टं स्यात्, अतः मामला अवरोधितः। पश्चात् अंडरपास् पारं कृत्वा निर्माणाय निर्णयः कृतः। तथापि योजना प्रगतिं न प्राप्तवती। नोएडा विकास प्राधिकरणस्य ओ.एस्.डी. महेन्द्र प्रसादेन उक्तं यत् आई.आई.टी. शुल्कप्रदायाय सम्बन्धिनि फाइल् प्रक्रियायां अस्ति। शीघ्रं एषा प्रक्रिया प्रगतिं गमिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता