पूर्व प्रधानमंत्री ओली नेपाले विद्रोहं पूर्व नियोजितं वैश्विक षडयंत्रं प्रत्यपादयत्
काठमांडूः, 15 अक्टूबरमासः (हि.स.)।सीपीएन-यूएमएल अध्यक्षः केपी शर्मा ओली 8 तथा 9 सेप्टेबर् 2025 तमे दिने राष्ट्रे युवासंघर्षेभ्यः पूर्वनियोजितं वैश्विकषड्यन्त्रम् इति वर्णितवान्। पूर्वप्रधानमन्त्री ओली बुधवारे चेतावनीं दत्तवान् यद् यतः युवासंघर्षस्
केंद्रीय समिति की बैठक को संबोधित करते हुए ओली


काठमांडूः, 15 अक्टूबरमासः (हि.स.)।सीपीएन-यूएमएल अध्यक्षः केपी शर्मा ओली 8 तथा 9 सेप्टेबर् 2025 तमे दिने राष्ट्रे युवासंघर्षेभ्यः पूर्वनियोजितं वैश्विकषड्यन्त्रम् इति वर्णितवान्।

पूर्वप्रधानमन्त्री ओली बुधवारे चेतावनीं दत्तवान् यद् यतः युवासंघर्षस्य परिणामे नेपालं “प्रतिविप्लवस्य” सन्निकर्षे स्थितम् अस्ति। सः राजनीतिकदलेभ्यः लोकतन्त्ररक्षणार्थ एकत्वम् आह्वानं कृतवान्।

ओली पार्टीदशमकेंद्रीयसमितेः बैठकायां उद्घाटनकाले 8 तथा 9 सेप्टेबर् विरोध प्रदर्शनान् “चरणबद्ध नाटकम्” इत्युच्य वैश्विकषड्यन्त्रं इति अभिहितवान्। सः आरोपं कृतवान् यत् हिंसायाः योजना वर्षेभ्यः पूर्वं कृतवती आसीत्, लक्ष्यं च नेपालस्य संस्थानेषु अस्थिरता जनयितुम् आसीत्।

ओली अवदत् यद् एषः सहजः विद्रोहः नासीत्। तत्र कतिपयाः दीर्घकालाद् संसदं दग्धुं, राजनीतिकप्रणालिं निषेधितुं च चर्चा कुर्वन्तः आसीत्।

सः उक्तवान् यत् “सद्यस्कघटनाक्रमाः खतरनाकराजनीतिकप्रतिगमनस्य सूचनाः यानि राष्ट्रं अराजकता दिसं धावयितुं शक्नुवन्ति।”

त्रिदिवसीया गोष्ठ्याम् – उभरन्ती राजनीतिकस्थिति, पार्टीसंगठनस्य दृढता, आगामी राजनीतिकनीतयः च चर्चिताः स्युः।

ओली दरियासमितिं संबोधित्य अवदत्यत् “राष्ट्रः अप्रत्याशितरूपेण प्रतिविप्लव-विरोधी चरणे प्रवेशितः। यदि वयं समये प्रतिक्रिया न ददामः, नेपालं विनाशदिशां गमयिष्यति।”

सः सर्वान् लोकतान्त्रिकान् तथा प्रगतिशीलशक्तीन् एकत्वाय आह्वयत्।

“राष्ट्रं तत्क्षणात् लोकतान्त्रिकं, शान्तिपूर्णं, भ्रष्टाचाररहितं, विकासोन्मुखं मार्गेण नेतृत्वं दातव्यम्।”

पूर्वप्रधानमन्त्री अवदत् – तेषां पार्टीवर्यम् प्रति आक्रमणं दुर्बलतया न, बल्वन्ती राष्ट्रवादी स्थिति कारणेन। सः विरोध प्रदर्शनकालिकं व्यापकविनाशं निन्दितवान् – यस्मिन् पुलिस् तथा सार्वजनिकसंपत्तौ आक्रमणम् आसीत्।

ओली अवदत्यत्“आन्दोलनस्य नाम्नि पुलिस् आक्रम्यते, वर्दी छिन्ना भवति, कार्यालयेऽग्नि प्रदत्तं, एका अधिकारी मृत्युं प्राप्नोति। दुर्भाग्यं यत् हस्तक्षेपः न अभवत्, सेना अपि केवलं तमाशां दृष्टवान्।”

सः उक्तवान् –

“सर्वे धारणा यत् सर्वकारत्यागे यूएमएल राजनीतिकमहत्त्वं लुप्तम् इति, अस्माभिः खारिज् कृतम्। पार्टी अद्यापि राष्ट्रस्य प्रगतिकेन्द्रे विद्यमानम्। राष्ट्रे यूएमएल आवश्यकता अस्ति। केवलं यतः वयं वर्तमानसर्वकारात् बहिः, न तदर्थं यत् वयं लुप्ताः।”

---------------

हिन्दुस्थान समाचार