प्रधानमन्त्री नरेन्द्रमोदिना केन्यादेशस्य पूर्वप्रधानमन्त्री रैला ओडिङ्गस्य निधनम् प्रति शोकः व्यक्तः
नवदेहली, 15 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिना बुधवासरे केन्यादेशस्य पूर्वप्रधानमन्त्री रैला ओडिङ्गस्य निधनम् प्रति गहनः शोकः व्यक्तः कृतः। मोदिना सामाजिकमाध्यमे लिखितम् यत् मम प्रियः मित्रः तथा केन्यादेशस्य पूर्वप्रधानमन्त्री रैला ओ
प्रधानमंत्री नरेन्द्र मोदी और केन्या के पूर्व प्रधानमंत्री रैला ओडिंगा (फाइल फोटो)


नवदेहली, 15 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिना बुधवासरे केन्यादेशस्य पूर्वप्रधानमन्त्री रैला ओडिङ्गस्य निधनम् प्रति गहनः शोकः व्यक्तः कृतः। मोदिना सामाजिकमाध्यमे लिखितम् यत् मम प्रियः मित्रः तथा केन्यादेशस्य पूर्वप्रधानमन्त्री रैला ओडिङ्गः इति महान् राजनेता आसीत्, तस्य निधनम् मम हृदयम् अत्यन्तं व्यथितम् कृतवान्। सः भारतस्य प्रियः सखा आसीत्। मम गुजरातमुख्यमन्त्रिपदकाले तं समीपात् ज्ञातुं सौभाग्यम् अभवत्, अस्माकं सहकार्यं दीर्घकालं यावत् अव्याहतम् अभवत्।

तेन उक्तम् यत् रैला ओडिङ्गस्य भारतसंस्कृतौ, मूल्येषु, प्राचीनज्ञानपरम्परायां च विशिष्टं स्नेहबन्धनम् आसीत्। तस्यैव कारणेन सः भारत–केन्ययोः सम्बन्धान् दृढीकरणाय निरन्तरं प्रयत्नवान् आसीत्। सः भारतस्य आयुर्वेदस्य पारम्परिकचिकित्सापद्धतेः च महान् प्रशंसकः आसीत्। तस्य कन्यायाः आरोग्ये एतेषां उपचारपद्धतीनां अनुकूलं प्रभावं दृष्टवान्।

प्रधानमन्त्रिणा एतस्मिन् दुःखसमये रैला ओडिङ्गस्य परिवाराय, सखिभ्यः तथा केन्यादेशस्य जनतायै गम्भीरं संवेदनां व्यक्ता कृता। उल्लेखनीयं यत् रैला ओडिङ्गस्य निधनम् केरलराज्ये कूथाट्टुकुलम् इत्यत्र आयुर्वेदिकचिकित्सालये प्रातःसञ्चारणकाले हृदयगतिक्षयेन अभवत्। दशम्यां तिथौ तस्य नेत्रचिकित्सा अपि आरब्धा आसीत्।

---------------

हिन्दुस्थान समाचार