‘क्वांटम युगस्य आरम्भः – संभावनाः आव्हानानि च’ विषये बालवैज्ञानिकानां विज्ञानसंगोष्ठी अद्य आयोज्यते
रायपुरम्, 15 अक्टूबरमासः (हि.स.)। शासकीयशिक्षकशिक्षामहाविद्यालयः, शंकरनगरस्य आतिथ्ये अद्य राज्यस्तरीय राष्ट्रियविज्ञानसंगोष्ठी आयोज्यते। ‘क्वांटम युगस्य आरम्भः – संभावनाः च चुनौतयः’ इति विषये आयोज्यसंगोष्ठ्यां प्रदेशस्य नव-जोन्‌नः चयनिताः अष्टादश
‘क्वांटम युगस्य आरम्भः – संभावनाः आव्हानानि च’ विषये बालवैज्ञानिकानां विज्ञानसंगोष्ठी अद्य आयोज्यते


रायपुरम्, 15 अक्टूबरमासः (हि.स.)। शासकीयशिक्षकशिक्षामहाविद्यालयः, शंकरनगरस्य आतिथ्ये अद्य राज्यस्तरीय राष्ट्रियविज्ञानसंगोष्ठी आयोज्यते। ‘क्वांटम युगस्य आरम्भः – संभावनाः च चुनौतयः’ इति विषये आयोज्यसंगोष्ठ्यां प्रदेशस्य नव-जोन्‌नः चयनिताः अष्टादश बालवैज्ञानिकाः च तेषां मार्गदर्शकशिक्षकाः च सम्मिलिष्यन्ते।

संगोष्ठ्याः मुख्यअतिथिः हेमचन्द् यादव विश्वविद्यालय-दुर्गस्य कुलपतिः प्राध्यापकसंजयतिवारी भविष्यति। रमन विज्ञानकेंद्रः च तारा-मण्डलः, छत्तीसगढ विज्ञान-प्रौद्योगिकी परिषदः, राज्य शैक्षिक अनुसंधान-प्रशिक्षण परिषदः च तत्वावधानम् धृत्वा, शिक्षक शिक्षा महाविद्यालयस्य प्राचार्यः आलोक कुमार शर्मा मार्गदर्शनं कुर्वन् कार्यक्रमस्य आयोजनं आयोज्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता