श्रीडोरण्डाबाजारकालीपूजासमित्या अमेरिकादेशस्थस्वामिनारायणमन्दिराधारितविषये कारयति पण्डालनिर्माणम्
रांची, 15 अक्टूबरमासः (हि.स.)। झारखण्डराजधानी राँच्यां कालीपूजायाः सज्जता महता उत्साहेन प्रवर्तते। नगरस्य विविधेषु स्थानेषु पण्डालनिर्माणकार्यम् आरब्धम् अस्ति। तत्र श्री डोरण्डाबाजारकालीपूजासमिति एतस्मिन् वर्षे स्वस्य स्थापनायाः पञ्चसप्ततितमवर्षे भ
मंदिर के प्रारूप की तस्वीर


रांची, 15 अक्टूबरमासः (हि.स.)। झारखण्डराजधानी राँच्यां कालीपूजायाः सज्जता महता उत्साहेन प्रवर्तते। नगरस्य विविधेषु स्थानेषु पण्डालनिर्माणकार्यम् आरब्धम् अस्ति। तत्र श्री डोरण्डाबाजारकालीपूजासमिति एतस्मिन् वर्षे स्वस्य स्थापनायाः पञ्चसप्ततितमवर्षे भव्यकालीपूजायाः आयोजनं करोति।

समित्याः उपाध्यक्षः प्रदीपपाण्डे बुधवासरे उक्तवान् यत् अस्य वर्षस्य पण्डालः अमेरिकादेशे विद्यमानस्य स्वामिनारायणमन्दिरस्य रूपेण निर्मीयते। पण्डालस्य उन्नतिः नवतिः फुटमितं, विस्तारः शतफुटमितं भविष्यति। अस्य निर्माणे बंगालदेशात् आगतानां द्विशत्पञ्चाशत् कारीगराणां समूहः त्रिचक्रेषु कार्यं करोति। पूजा तथा पण्डालनिर्माणे पञ्चाशत् लक्षरूप्यकाणां व्ययः भविष्यति, यस्मात् केवलं पण्डालनिर्माणाय पञ्चविंशतिर्लक्षरूप्यकाणि व्ययिष्यन्ते। तेविंशदधिकत्रयः फुट् उच्चा माँ कालीमूर्ति अपि सज्जीकृता, यस्याः मूल्यं एकलक्षरूप्यकाणि।

तेन उक्तं यत् पण्डालं कोलकातास्थचन्दननगरात् आनिताभिः दीपसज्जाभिः अलङ्कृतं भविष्यति, येन तस्य शोभा अधिका भविष्यति। मेलनिवासे विविधप्रकाराणि झूलकानि, आहारविक्रयस्थानानि च स्थाप्यन्ते, ये श्रद्धालूनां आकर्षणकेंद्रं भविष्यन्ति।

पूजायाः शुभारम्भः २० अक्टूबर तमे दिने भविष्यति। पञ्च ब्राह्मणाः विधिपूर्वकं पूजा कृत्वा पण्डालस्य उद्घाटनं करिष्यन्ति। पण्डालस्य भव्यतया दूरदूरात् भक्तजनाः आगमिष्यन्ति। प्रतिदिनं मातरि विशेषभोगः अर्पयिष्यते। भोगे खिचडी, शाकानि, चटनी च पञ्चविधभाजाः च स्युः। भोगवितरणाय दशसहस्राणि मृन्मयानि पात्राणि तथा एकलक्षं दोनेषु आदेशः कृतः अस्ति। २५ अक्टूबर तमे दिने विसर्जनशोभायात्रा नयिष्यते।

---------------

हिन्दुस्थान समाचार