Enter your Email Address to subscribe to our newsletters
केप टाउनः, 15 अक्टूबरमासः (हि.स.)।दक्षिण-अफ्रिकादेशेन मंगलवासरे रवाण्डादेशं ३–० इत्यंकेन पराजित्य फीफा विश्वकप् २०२६ कृते अर्हतां प्राप्ता। एषा तस्याः २०१० वर्षानन्तरं प्रथमं विश्वकप्-प्रवेशः भविष्यति। ग्रुप्-‘सी’ मध्ये शीर्षस्थानं प्राप्त्य साऽसौ शानदाररूपेण अन्तिमचक्रे स्थानं लब्धवती।
अस्यां विजयायां नाइजीरियादेशस्यापि प्रमुखं योगदानम् आसीत्, यतः तेन बेनिनं ४–० इत्यंकेन पराजित्य दक्षिण-अफ्रिकां अग्रे नेतुं साहाय्यं कृतम्। बेनिनः अन्तिमचक्रात् पूर्वं द्वाभ्यां अङ्काभ्यां अग्रे आसीत्, परन्तु नाइजीरियायाः प्रबलविजयेन सः तृतीयस्थानं गतः। नाइजीरिया च बेनिनश्च उभौ अपि १७–१७ अङ्कौ प्राप्तवन्तौ, परन्तु श्रेष्ठगोल-अन्तरात् नाइजीरिया उपविजेता अभवत्। दक्षिण-अफ्रिका १८ अङ्कैः सह समूहस्य प्रथमस्थानं प्राप्तवती।
दक्षिण-अफ्रिकायाः कृते थालेन्ते-म्बाथा नामकः क्रीडकः पञ्चमे निमिषे एव लक्ष्यं कृत्वा दलं अग्रे नीतवान्। एकविंशे निमिषे ओसविन् अपोलिस इत्यनेन द्वितीयं लक्ष्यं कृतम्, द्विसप्ततितमे निमिषे एव एविडेन्स् मक्गोपो इत्यनेन शीर्षप्रहारकेन तृतीयं लक्ष्यं कृत्वा विजयः सुनिश्चितः कृतः।
स्मरणीयं यत् गतमासे दक्षिण-अफ्रिकायाः त्रयः अङ्काः अपहृताः आसन्, यतः तया मार्च्-मासे निलम्बितं क्रीडकम् अपि क्रीडितम्। किन्तु अधुना सा दोषः परित्यक्तः अस्ति, च दलं चतुर्दशवर्षानन्तरं पुनः विश्वकप्-अर्हतां प्राप्तवती।
अन्यतः, नाइजीरियायाः कृते विक्टर् ओसिमेन इत्यनेन अतिशयम् उत्कृष्टं हैट्रिक् कृतम्। तेन तृतीये निमिषे प्रथमं लक्ष्यं, सप्तत्रिंशे निमिषे द्वितीयं, द्वितीयार्धस्य आरम्भे तृतीयं लक्ष्यं च कृतम्। अन्त्यनिमिषेषु फ्रैंक् ओन्येका इत्यनेन चतुर्थं लक्ष्यं कृत्वा स्कोरं ४–० कृतम्।
तत्रैव अल्जीरियादेशेनापि स्वस्थानं सुनिश्चितं कृतम्। मंगलवासरे तेन युगाण्डादेशं २–१ इत्यंकेन पराजितम्। मोहम्मद् अमौर नामकः क्रीडकः द्वे पेनल्टी-लक्ष्ये कृत्वा अल्जीरियायै विजयम् अर्पितवान्। सः अधुना अफ्रीकी-अर्हतास्पर्धासु दशभिः लक्ष्यानि कृत्वा शीर्षगोलकर्त्ता अभवत्। अल्जीरिया २५ अङ्कैः सह समूह-‘जी’ मध्ये शीर्षस्थानं प्राप्तवती।
लुका जिदान् (फ्रान्सदेशस्य प्रसिद्धक्रीडकस्य जिदानस्य पुत्रः) अल्जीरियायाः कृते गोलरक्षकत्वेन प्रथमं पदार्पणं कृतवान्। आरम्भस्य षण्णिमिषेषु एव स्टीवन् मुक्वाला इत्यनेन युगाण्डायाः कृते लक्ष्यं कृतं, येन दलं प्रारम्भे अग्रे नीतम्।
एतेन विजयत्रयेण दक्षिण-अफ्रिका, नाइजीरिया (संभावितप्ले-ऑफ्), अल्जीरिया च फीफा विश्वकप् २०२६ इत्यस्य अभियानं दृढतया आरब्धवन्तः।
---------------
हिन्दुस्थान समाचार