श्रीलंकादेशस्य प्रधानमन्त्री  भारतस्य त्रिदिवसीयप्रवासाय आगमिष्यति
नवदेहली, 15 अक्टूबरमासः (हि .स.) श्रीलङ्का-देशस्य प्रधानमन्त्री डा. हरिणी अमरसूर्या भारतस्य त्रिदिवसीया भ्रमणे अस्ति। विदेशमन्त्रालयस्य अनुसारं सा अक्टूबर 16-18 मध्ये भारतस्य प्रवासं करिष्यति। प्रधानमन्त्रिरूपेण एतत् तस्य प्रथमं भारतपर्यटनं भविष
श्रीलंकादेशस्य प्रधानमन्त्री  भारतस्य त्रिदिवसीयप्रवासाय आगमिष्यति


नवदेहली, 15 अक्टूबरमासः (हि .स.) श्रीलङ्का-देशस्य प्रधानमन्त्री डा. हरिणी अमरसूर्या भारतस्य त्रिदिवसीया भ्रमणे अस्ति।

विदेशमन्त्रालयस्य अनुसारं सा अक्टूबर 16-18 मध्ये भारतस्य प्रवासं करिष्यति। प्रधानमन्त्रिरूपेण एतत् तस्य प्रथमं भारतपर्यटनं भविष्यति।

श्रीलङ्कादेशस्य प्रधानमन्त्री भारतीयराजनैतिकनेतृभिः सह मिलित्वा परस्परहितस्य द्वैपाक्षिकविषयेषु चर्चां करिष्यति। भ्रमणकाले श्रीलङ्कादेशस्य प्रधानमन्त्री देहली नगरे एन.डी.टी.वी. तथा चिन्तन शोध फाउंडेशन माध्यमेन आयोजिते 'एन.डी.टी.वी. विश्व समिट' इत्यस्मिन् मुख्यप्रभाषणं करिष्यति।

डा. हरिनी अमरसूर्यः भारतीय-प्रौद्योगिकी-संस्थानम् (आई.आई. टी.) देहली अपि च नीति-आयोगं गत्वा शिक्षा-प्रौद्योगिकी-क्षेत्रे सहयोगस्य मार्गान् अन्वेषयिष्यति। श्रीलङ्का-देशस्य प्रधानमन्त्री देहली-विश्वविद्यालयस्य हिन्दु-महाविद्यालयस्य प्रतिष्ठितस्य पूर्वविद्यार्थी-सङ्घस्य कार्यक्रमे भागं ग्रहीष्यति। सा देशयोः मध्ये वाणिज्यसम्बन्धान् सुदृढं कर्तुं व्यावसायिक-कार्यक्रमे अपि भागं ग्रहीष्यति।

भारत-श्रीलङ्का-देशयोः मध्ये नियमित-उच्च-स्तरीय-आदान-प्रदानस्य परम्परायाः अनुगुणं इयं यात्रा अस्ति, येन प्रगाढाः विदेशमन्त्रालयेन उक्तम् यत् एषा भ्रमणं भारतश्रीलंका च मध्ये नियमित उच्चस्तरीय आदान-प्रदानपरम्परायाः अनुरूपा अस्ति, यत् गम्भीरं बहुपरिमाणं द्विपक्षीय सम्बन्धं प्रवर्धयति। एषा भारतस्य महासागर दृष्टिकोणेन च तस्य परोपरी प्रथम नीत्या दृढं मैत्रीबंधनं अपि बलयति।

हिन्दुस्थान समाचार / अंशु गुप्ता