प्रदेशस्य शासनस्य विगतं २० मासेषु विकासस्य च सुशासनस्य च नूतनं इतिहासं निर्मितम् – सहकारिता मन्त्री दक
चित्तौड़गढम्, 15 अक्टूबरमासः (हि.स.)। राजस्थानस्य सहकारिता तथा नागरिक उड्डयन मन्त्री गौतमदकः उक्तवान् – मुख्यमंत्री भजनलालशर्मणः नेतृत्त्वे प्रदेशे विकासस्य, पारदर्शितायाः च सुशासनस्य क्षेत्रे विगतं विंशतिमासे ऐतिहासिकाः उपलब्धयः प्राप्ताः। राज्यशा
सहकारिता मंत्री गौतम दक।


चित्तौड़गढम्, 15 अक्टूबरमासः (हि.स.)। राजस्थानस्य सहकारिता तथा नागरिक उड्डयन मन्त्री गौतमदकः उक्तवान् – मुख्यमंत्री भजनलालशर्मणः नेतृत्त्वे प्रदेशे विकासस्य, पारदर्शितायाः च सुशासनस्य क्षेत्रे विगतं विंशतिमासे ऐतिहासिकाः उपलब्धयः प्राप्ताः। राज्यशासनं अन्त्योदयस्य दृष्टिं स्थलेन स्थायीकृत्य सामान्यजनानां, कृषकानां, युवानां, स्त्रीणां तथा श्रमिकवर्गस्य सशक्तीकरणं प्रथमिकतया सम्यक् कृतवान्।

मन्त्री गौतमदकः बुधवासरे सूचितवान् – प्रधानमन्त्रीजन्मदिनस्य ७५वत्यां वार्षिकेऽद्यपर्यन्तं प्रदेशे सेवा-पखवाडा आयोज्यते। अस्मिन् क्रियायाम् लक्षानां जनानां सर्वकारीयोजनाभ्यः प्रत्यक्षलाभः लब्धः। ग्रामीणसेवा-शिविरेषु ९६ सहस्राधिक पट्टानां वितरणम्, ८२ सहस्र नामांतरणप्रकरणानां निस्तारणम्, ९० सहस्राधिक राजस्वप्रकरणानां समाधानम् च १.८२ लक्षकृषकाणां फसलबीमा योजनायाः लाभः समीकृतः। शहरी-शिविरेषु १४ सहस्राधिक पट्टानां वितरणम्, सहस्राधिक शौचालयनिर्माणं, तथा सहस्राधिक जनानां स्वास्थ्यसेवायाः प्रदत्ताः। सहकार-सदस्यता अभियानस्य अन्तर्गत १.५० लाखाधिक नवानि सदस्यानि सहकारी समितिभ्यः संयुक्तानि, येन ग्रामीण-अर्थव्यवस्था दृढा जात। सहकारितायाः बलात् प्रदेशं आत्मनिर्भरं कर्तुं राज्यशासनं दृढं पङ्क्तिं कृतम्।

मन्त्री दकः उक्तवान् – भजनलाल-सरकारेण केवलं विंशतिमासे एव एते कार्याणि कृतानि, यानि पूर्वसर्वकारः अपि पञ्चवर्षे कर्तुं अशक्ताः। ३२ सहस्राधिक फार्मपॉण्ड्, २.६२ कोटी मीटर तारबंदी, ४६ सहस्रसौर-पम्प्, पीएम-आवासे ६६ सहस्राधिक गृहाणां स्वीकृति, ४,९५५ मेगावाट् विद्युत् उत्पादनवृद्धिः, २२ सहस्रम् कोटीनाम् अधिकः व्ययः पथनिर्माणे, १०.५१ लाख छात्रेभ्यः द्विचक्रिकावितरणम्, ८८ सहस्राधिकैः लॅपटॉप् वितरणम् च।

सः अपि उक्तवान् – शिक्षायाः, स्वास्थ्यस्य, सिंचायाः, ऊर्जायाः, पथनिर्माणस्य तथा सामाजिकसुरक्षायाः क्षेत्रे राज्यशासनं प्रमानिकानि जनहितकारी निर्णयानि कृतानि। प्रधानमन्त्री नरेन्द्रमोदीनः नेतृत्वे प्रदेशे सेवा, सुशासन च नवयुगं आरब्धम्। भजनलाल-सर्वकारः जनताविश्वासे उपयुक्ता अस्ति तथा ‘सबकासाथ, सबकाविकास, सबकाविश्वास तथा सबकाप्रयास’ इत्यस्य मूलमन्त्रेण प्रदेशं प्रगत्याः मार्गे प्रवर्तयति। आगामे समये सहकारिता क्षेत्रं दृढीकृत्य ग्रामीण-अर्थव्यवस्थायाः गमनं तथा जनकल्याण-योजनानां लाभः प्रतिगृहं प्रति सम्प्रेषितः भविष्यति।

सहकारिता तथा नागरिक-उड्डयन मन्त्री गौतमदकः उक्तवान् – चित्तौड़गढ़जनपदे कृषि-भूमौ स्वीकृतायाः योजनायाः पट्टाः, ६९ ए पट्टाः, बकाया लीज् जमा कृत्वा प्रकटित मुक्ताधिग्रहणम् पट्टाः, लीज् मुक्ति प्रमाणपत्रं, हस्तांतरण-भू उपयोग परिवर्तनादि अनेकानि कार्याणि साध्यन्ते येन सामान्यजनं लाभं प्राप्नोति। मन्त्री डक् सूचितवान् – चित्तौड़गढ़जिलायाः विभिन्न सौगाताः राज्यशासनात् लब्धाः, यत्र शिक्षा क्षेत्रे महाविद्यालयस्य उद्घाटनस्य घोषणा, लम्बकालात् चलन्ती निंबाहेड़ातः मंगलवाड् पथस्य निर्माणं, अन्यपथानां निर्माणं, पेयजलस्य स्थायी समाधानाय माही डेम् अपि स्वीकृतः, कपासन-चतुष्पथात् कोटा-बूंदी मार्गे तथा डेलवास् मध्ये पुलनिर्माणस्य स्वीकृतिः, सिंचन- ऊर्जायाः च क्षेत्रे विभिन्न विकासकार्याणां स्वीकृतिः च। एतेषां निर्णयाणां कारणेन जनपदस्य विकासस्य मार्गः प्रशस्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता