देहल्यां हरितविस्फोटकानां प्रयोगाय सर्वोच्चन्यायालयेन प्रदत्तायां अनुमत्यां प्रति मुख्यमन्त्री रेखागुप्ता कृतज्ञतां व्यक्तवती
नवदेहली, 15 अक्टूबरमासः (हि.स.)। देहलीमहानगरस्य मुख्यमन्त्री रेखागुप्ता बुधवासरे सर्वोच्चन्यायालयस्य तेन निर्णयेन, येन देहली-नगरमध्ये ‘हरितविस्फोटकानां’ (हरित्विस्फोटक) प्रयोगाय अनुमतिः प्रदत्ता, प्रति कृतज्ञतां व्यक्तवती। मुख्यमन्त्रिणी रेखा गुप्
दिल्ली की मुख्यमंत्री रेखा गुप्ता (फाइल फोटो)।


नवदेहली, 15 अक्टूबरमासः (हि.स.)। देहलीमहानगरस्य मुख्यमन्त्री रेखागुप्ता बुधवासरे सर्वोच्चन्यायालयस्य तेन निर्णयेन, येन देहली-नगरमध्ये ‘हरितविस्फोटकानां’ (हरित्विस्फोटक) प्रयोगाय अनुमतिः प्रदत्ता, प्रति कृतज्ञतां व्यक्तवती।

मुख्यमन्त्रिणी रेखा गुप्ता अवदत् — “सर्वोच्चन्यायालयस्य निर्णयः पर्यावरणसन्तुलनस्य रक्षणं च उत्सवपरम्परायाः संवर्धनं च एकत्र स्थापयति। न्यायालयेन प्रदत्तं एतत् निर्णयं वैज्ञानिकाधारितं युक्तिसंगतं च अस्ति। हरितविस्फोटकाः अल्पदूषकाः सन्ति, येन नागरिकाः दीपोत्सवस्य आनन्दं पर्यावरणहितेन सह अनुभवितुं शक्नुवन्ति।”

सा अवदत् यत् राज्यसर्वकारः सर्वोच्चन्यायालयस्य निर्देशा अनुसारं कठोरतया निरीक्षणं करिष्यति, यत् केवलं प्रमाणित-हरितविस्फोटकाः एव विक्रेयाः तथा प्रयोग्याः स्युः।

मुख्यमन्त्री गुप्ता उक्तवती यत् “देहलीवासी अब स्वच्छ-वातावरणे सुरक्षितरीत्या उत्सवसमारोहं सम्पादयितुं समर्थाः भविष्यन्ति। अहं सर्वोच्चन्यायालयस्य प्रति, तस्मिन् न्यायसम्मत-संतुलित-निर्णयाय, हार्दं धन्यवादं ज्ञापयामि।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता