Enter your Email Address to subscribe to our newsletters
नवदेहली, 15 अक्टूबरमासः (हि.स.)। देहलीमहानगरस्य मुख्यमन्त्री रेखागुप्ता बुधवासरे सर्वोच्चन्यायालयस्य तेन निर्णयेन, येन देहली-नगरमध्ये ‘हरितविस्फोटकानां’ (हरित्विस्फोटक) प्रयोगाय अनुमतिः प्रदत्ता, प्रति कृतज्ञतां व्यक्तवती।
मुख्यमन्त्रिणी रेखा गुप्ता अवदत् — “सर्वोच्चन्यायालयस्य निर्णयः पर्यावरणसन्तुलनस्य रक्षणं च उत्सवपरम्परायाः संवर्धनं च एकत्र स्थापयति। न्यायालयेन प्रदत्तं एतत् निर्णयं वैज्ञानिकाधारितं युक्तिसंगतं च अस्ति। हरितविस्फोटकाः अल्पदूषकाः सन्ति, येन नागरिकाः दीपोत्सवस्य आनन्दं पर्यावरणहितेन सह अनुभवितुं शक्नुवन्ति।”
सा अवदत् यत् राज्यसर्वकारः सर्वोच्चन्यायालयस्य निर्देशा अनुसारं कठोरतया निरीक्षणं करिष्यति, यत् केवलं प्रमाणित-हरितविस्फोटकाः एव विक्रेयाः तथा प्रयोग्याः स्युः।
मुख्यमन्त्री गुप्ता उक्तवती यत् “देहलीवासी अब स्वच्छ-वातावरणे सुरक्षितरीत्या उत्सवसमारोहं सम्पादयितुं समर्थाः भविष्यन्ति। अहं सर्वोच्चन्यायालयस्य प्रति, तस्मिन् न्यायसम्मत-संतुलित-निर्णयाय, हार्दं धन्यवादं ज्ञापयामि।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता