Enter your Email Address to subscribe to our newsletters
सुलतानपुरम्, 15 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य सुलतानपुरजनपदे स्वावलम्बीभारत-अभियानस्य विभागसंरक्षकः डॉ॰ अशोकमिश्रः उक्तवान् यत् दत्तोपन्तठेंगडी-महाभागस्य दूरदर्शिविचाराः संगठननिर्माणे च तस्य अद्वितीया क्षमता आगामिपीढीः सदा प्रेरयिष्यति।
स्वदेशीजागरणमञ्चस्य, भारतीयमजदूरसंघस्य, स्वावलम्बीभारत-अभियानस्य च संयुक्ततत्वावधानम् आश्रित्य मंगलवासरे राष्ट्रनिष्ठचिन्तकस्य, संगठनशिल्पिनः दत्तोपन्तठेंगडी-महाभागस्य पुण्यतिथिः श्रद्धया सन्मानेन च आचिता। कार्यक्रमः पण्डित-रामनरेशत्रिपाठी-सभागारे आयोजितः। अस्मिन्नेव प्रसंगे तस्य जयंती “स्वावलम्बन-दिवसः” इत्याख्यया अपि आचरिता।
स्वदेशीजागरणमञ्चस्य विभागसंयोजकः धर्मेन्द्रद्विवेदी महोदयः ठेंगडी-महाभागस्य जीवनम्, संगठननिर्माणं, राष्ट्रभक्तिं, स्वदेशीविचारधारां च विषये विस्तारतः विवेचनं कृतवान्। सः अवदत्—“आत्मनिर्भरता एव राष्ट्रस्य सत्यशक्ति: अस्ति, एष एव ठेंगडीजी-प्रेरणायाः सारः।”
अस्मिन्नेव कार्यक्रमे स्वदेशीजागरणमञ्चस्य विभागसहसंयोजकः राजीवतीवारी, जिलासंयोजकः आशीषतीवारी (अधिवक्ता), जिलाप्रचारप्रमुखः नवरंसिंहः, जिलासंरक्षकः विजयप्रधानः, महिलाप्रमुखा सुधासिंहा, इसौलीविधानसभायाः प्रमुखः श्रवणशर्मा, कृष्णकुमारमिश्रः, जनार्दनयादवः, पिन्टूसिंहः, अरुणद्विवेदी, शैलेन्द्रद्विवेदी, सुरेशमौर्यः, प्रमोदपाण्डेयः इत्येते कार्यकर्तारः सहितं महान् जनसमूहः उपस्थितः आसीत्।
भारतीयमजदूरसंघस्य पक्षतः विभागप्रमुखः दिनेशशुक्लः, जिलाध्यक्षः दीपकमिश्रः, जिलामन्त्री शशांकमोहनशुक्लः, उपाध्यक्षः बी॰सी॰ शुक्लः, संगठनमन्त्री सतीशचन्द्रमिश्रः, विनयसेनश्च श्रद्धांजलिं अर्पितवन्तः।
अन्ते विभागसंयोजकः धर्मेन्द्रद्विवेदी सर्वान् अतिथीन् कार्यकर्तॄंश्च अभिनन्द्य अवदत्—“प्रत्येकं गृहं स्वदेशीभावेन युक्तं भवेत्, प्रत्येकः युवा उद्यमी भवेत्—एवमेव ठेंगडी-महाभागायाः सत्यश्रद्धांजलिः भविष्यति।” सः आगामी “UP Trade Show 2025 – स्वदेशी-मेला” इत्यस्मिन् अधिकाधिकानां जनानां सहभागितायै अपि आवाहनं कृतवान्।
हिन्दुस्थान समाचार