छत्तीसगढ़स्य अंबिकापुरस्य ‘उल्टापानी’ यत्र गुरुत्वाकर्षणमपि पराजयं मनुते!
मैनपाटप्रदेशे प्रकृतेः आश्चर्यरम्यः खेलः — यत्र जलमपि ऊर्ध्वगं प्रवहति, रथाश्च स्वयमेव आरोहन्ति। अम्बिकापुरनगरात् वार्ताः (१५ अक्टोबर्)। — छत्तीसगढ़राज्यस्य अम्बिकापुरजनपदस्थितः मैनपाटनामकः प्रदेशः अद्य चर्चायाम् अस्ति। कारणं तत्र प्रसिद्धं “उल्टा
अंबिकापुर का ‘उल्टापानी’:  जहां गुरुत्वाकर्षण भी हार मान लेता है!


अंबिकापुर का ‘उल्टापानी’:  जहां गुरुत्वाकर्षण भी हार मान लेता है!


अंबिकापुर का ‘उल्टापानी’:  जहां गुरुत्वाकर्षण भी हार मान लेता है!


मैनपाटप्रदेशे प्रकृतेः आश्चर्यरम्यः खेलः — यत्र जलमपि ऊर्ध्वगं प्रवहति, रथाश्च स्वयमेव आरोहन्ति।

अम्बिकापुरनगरात् वार्ताः (१५ अक्टोबर्)। — छत्तीसगढ़राज्यस्य अम्बिकापुरजनपदस्थितः मैनपाटनामकः प्रदेशः अद्य चर्चायाम् अस्ति। कारणं तत्र प्रसिद्धं “उल्टापानी” इत्याख्यं स्थलम्, यत्र जलं न अधः प्रवहति, किं तु ऊर्ध्वं गच्छति इव दृश्यते। रथाः अपि न्यूट्रल् अवस्थायां स्वयमेव चढन्ति। एतादृशं दृश्यं दृष्ट्वा सर्वे चकिताः भवन्ति — “किमत्र गुरुत्वाकर्षणस्य नियमाः परिवृत्ताः?” इति।

रहस्यमयं स्थलम् — यत्र दृष्टिः भ्रमं प्राप्नोति

अम्बिकापुरात् प्रायः पञ्चपञ्चाशत् किलोमीट्रपर्यन्ते मैनपाटस्य बिसरपानी नाम्नि क्षेत्रे एषः प्रकृतिभ्रमः दृश्यते। सर्वतः उन्नतवृक्षाः, वक्रमार्गाः, अल्पढलानाश्च सन्ति; किन्तु तासु ढलानासु जलधाराः ऊर्ध्वगं गच्छन्ति इव दृश्यन्ते। स्थानियजनाः वदन्ति—“एषः दृश्यः वर्षेषु वर्षेषु तथैव अस्ति”। अधुना तु एषः स्थलः देश-विदेशयोः पर्यटकानां आकर्षणकेन्द्रं जातः।

स्थानीयवधू लछनबाई इत्याख्या वदति—“वयं बाल्यकालात् एव पश्यामः, अत्र जलं अधः न गच्छति, ऊर्ध्वं एव आरोहति। रथः अपि बिना गियरं स्वयमेव ऊर्ध्वं गच्छति—एषा भगवतः लीला एव!”

वाहकः रमेशगुप्त इत्याख्यः हसन् उक्तवान्—“प्रथमवारं दृष्ट्वा भयमेव जातम्, मेने रथे काचित् दोषा। अधुना तु पर्यटकानां दर्शयामि, सर्वे विस्मयम् आप्नुवन्ति।”

वैज्ञानिकानां मतम् — एषः न चमत्कारः, किंतु दृष्टिभ्रमः

सरगुजा-विश्वविद्यालयस्य भूगोलविभागाध्यक्षः प्राध्यापकः आर.के. वर्मा नामकः कथयति—“एषः ऑप्टिकल् इल्यूजन् इत्याख्यः दृश्यभ्रमः एव। भूमेः झुकावः वृक्षानां दिशाश्च एवं वर्तन्ते यत् नेत्रेण असली ढलानं ज्ञातुं न शक्यते। यदा अस्माभिः थिओडोलाइट्-यन्त्रेण परीक्षणं कृतम्, तदा ज्ञातं यत् जलं वस्तुतः अधः एव प्रवहति, केवलं दृश्यतः ऊर्ध्वं गच्छति इव प्रतीतिः।”

पर्यटकानां कृते विस्मयस्य रोमाञ्चस्य च संगमः

रायपुरनगरात् आगता पर्यटिका निधि अग्रवाल नामकाः कथयति—“वयं चलचित्रं कृतवन्तः, कागजनौका अपि मोक्तवती—सत्यं जलं ऊर्ध्वं गच्छति इव! बालकाः अपि उक्तवन्तः—‘एतत् मैजिक्-वॉटर्’ इति। मैनपाटेऽस्मिन्नेव स्थले सर्वाधिकं रोमाञ्चं अनुभूतवन्तः।”

‘मिनी-तिब्बत’ नाम्नि स्थले नवः आकर्षणविषयः

मैनपाटः पूर्वमेव ‘मिनी तिब्बत’ इति प्रसिद्धः। अत्र हवामानं, उन्नतिः, प्राकृतिकसौन्दर्यं च सर्वान् मोहयति। अधुना उल्टापानी इत्येतत् हिल्-स्टेशनस्य नूतनं परिचयं जातम्। स्थानीयप्रशासनम् अपि अस्य पर्यटनस्थलरूपेण विकासं कर्तुं प्रयासं करोति।

न रहस्यं, किन्तु प्रकृतेः मायामयी रचना

उल्टापानी नामकं स्थलम् एतत् दर्शयति यत् प्रकृतिः सदैव इन्द्रियाणां दृष्टेः चतुरा। एषः न चमत्कारः, अपितु प्रकृतेः मनोहरः भ्रमः, यः अस्मान् शिक्षयति—“यत् दृश्यते तत् सर्वदा तथैव न भवति।” अम्बिकापुरस्य एषः जलसंगमः अधुना केवलं वैज्ञानिकानां अध्ययनविषयः न, किन्तु पर्यटकानां वि

स्मयमय-आनन्दस्थानं जातः।

हिन्दुस्थान समाचार