खाद्य विभागोऽद्यावधि 2993 क्विंटलमितं अपशिष्ट खाद्य सामग्री गृहीता , 1155 क्विंटलमितं कृतं नष्टम्
- उन्नाव, मथुरा लखनऊ इत्येषु भारतीय न्याय संहितायाः 2023 अंतर्गतायाः अंकितम् एफआईआरत्रयम् लखनऊ, 15 अक्टूबरमासः (हि.स.)।दीपावली-पर्व मनसि गृह्यते इत्यनेन प्रदेश-सर्वकारा: खाद्यसुरक्षा औषधिप्रशासनविभागेन ०८ अक्टूबर् तः १७ अक्टूबरपर्यन्तं दीपावली-
सांकेतिक फाेटाे


- उन्नाव, मथुरा लखनऊ इत्येषु भारतीय न्याय संहितायाः 2023 अंतर्गतायाः अंकितम् एफआईआरत्रयम्

लखनऊ, 15 अक्टूबरमासः (हि.स.)।दीपावली-पर्व मनसि गृह्यते इत्यनेन प्रदेश-सर्वकारा: खाद्यसुरक्षा औषधिप्रशासनविभागेन ०८ अक्टूबर् तः १७ अक्टूबरपर्यन्तं दीपावली-विशेष-अभियानस्य आरम्भः कृतः। अस्याः अभियानस्य अन्तर्गत अद्यापि प्रदेशे खाद्यसुरक्षा-औषधि-प्रशासन-टीमाभिः ४६२१ निरीक्षणानि, २०८५ छापानि च, २८५३ नमूनानां परीक्षणं च कृतम्।

अद्यापि २९९३ क्विंटलं मिलावटी-अस्वास्थ्यकरं खाद्यसामग्रीं जब्तम्, यस्य अनुमानितं मूल्यं ३.८८ करोड़ रूप्यकाणि। मानवोपयोगाय अयोग्यं मन्यते ११५५ क्विंटल् सामग्रीं विनष्टा, यस्य मूल्यं अनुमानतः १.७५ करोड़ रूप्यकाणि। उन्नाव्, मथुरा, लखनऊ चत्रे भारतीयन्यायसंहिता २०२३ अन्तर्गत तीन प्राथमिकी अपि प्रवर्तिताः।

सचिवः खाद्यसुरक्षा औषधिप्रशासनः डॉ. रोशन जैकब बुधवासरे अवदत्—“उत्सवान् सुरक्षिताः, स्वच्छाः, आनन्ददायिनः च कर्तुं प्रदेश-सरकार संकल्पिता अस्ति। मिलावटखोरीं च स्वास्थ्याय हानिकारिणी खाद्यसामग्रीविरुद्धं विशेषाभियानं सञ्चालितम्। उत्सवानि अवसरे सामान्यजनानां स्वास्थ्ये किञ्चन सहम न भविष्यति।

सः अवदत्—“शीघ्र विनष्टव्या सामग्री स्थलैव जब्तं विनष्टं च कृतम्, यतः उपभोक्तृणां सुरक्षा सुनिश्चिता भवति।”

अभियाने प्रमुखकार्याणि

उन्नाव् मध्ये २१५ कि.लो. खोया जब्तं विनष्टं च, नमूनाः संग्रहिताः, एक एफआईआर अपि प्रवर्तिता।

मथुरा मध्ये ४०० कि.लो. मिलावटी पनीर विनष्टा।

लखनऊ मध्ये ८०२ कि.लो. खोया विनष्टः।

झाँसी मध्ये १२०० कि.लो. खोया, हाथरस मध्ये ७९० कि.लो. मिलावटी आचार जब्तं, ३००० कि.लो. दूषित आचार विनष्टः।

बुलंदशहरे ३००० कि.लो. मिलावटी रसगुल्ला व गुलाबजामुन।

मीरजापुरे १४७८ कि.लो. मिलावटी खोया।

सहारनपुरे ११०० कि.लो. खोया विनष्टा।

हापुड़ मध्ये ६००० लिटर रिफाइंड सोयाबीनतैलं लब्धम्

कानपुर देहात मध्ये ५०० लिटर दुग्धं, ४०० कि.लो. खोया, २२०० कि.लो. बर्फी, २५० कि.लो. पेड़ा, ३५८ कि.लो. स्वीटकेक विनष्टाः।

गोरखपुरे १४०० कि.लो. पनीर-खोया जब्तं, १००० लिटर दूषित सर्षपं तैलं विनष्टम्।

मेरठे ७१ लिटर पामोलिन तेल, २० कि.लो. स्किम्ड मिल्क पाउडर जब्तं, ३५ कि.लो. रसगुल्ला, १८० कि.लो. पनीर, २५०० कि.लो. खोया विनष्टम्।

एटा मध्ये ३४० लिटर सरसोंतेल, ९०० कि.लो. घृतं विनष्टम्।

खीरी मध्ये ८७१ कि.लो. खाद्यसामग्रीं जब्तं, ५० कि.लो. विनष्टा।

आगरा, अलीगढ़, गाज़ियाबाद, मुजफ्फरनगर चत्रे लाखानां रूप्यकाणां मूल्यम् अपशिष्टां सामग्रीं विनष्टा।

–– टोल-प्लाजा एवं हाईवे अभियांने प्रमुखतया लब्धः

साहिबाबाद टोल—७५० कि.लो. पनीर।

हापुड़ टोल छिजारसी—१५०० कि.लो. पनीर।

एनएच ३४, जीटी रोड कानपुर—४०४० कि.लो. खोया।

बाराबंकी टोल—९१० कार्टन मिलावटी मिष्ठान्नम्।

कानपुर पनकी रोड—२४५० कि.लो. खोया विनष्टम्।

सः अवदत्—“राज्य-सर्वकारा: जनान् आवाहयति, यदि कुत्रापि खाद्यपदार्थे मिलावट, नकली उत्पादानां निर्माणं विक्रयश्च अथवा संगठित मिलावट-व्यापारः ज्ञायते, तदा तत् गोपनीयसूचनां शीघ्रं खाद्यसुरक्षा औषधिप्रशासनविभागे दातव्यम्।

विभागेन विशेष-हेल्पलाइन च व्हाट्सएप्प्-नंबराः प्रदत्ताः।

गोपनीयशिकायताय टोल-फ्री—1800-180-5533।

मिलावटी/नकली खाद्यसामग्री सूचना—WhatsApp 9793429747।

नकली/अधमौषधिनिर्माण विक्रय सूचना—WhatsApp 8756128434।

एतेषां परिवादानां गोपनीयता

रक्षिता भविष्यति, दोषिनः प्रति कठोरकार्यवाही च सुनिश्चिता।

हिन्दुस्थान समाचार