वाराणस्यां उज्ज्वला योजनायाः अन्तर्गतं गैस सिलेंडर रिफ़िल सब्सिडी अभियानस्य शुभारंभः
मुख्यमंत्री योगी आदित्यनाथः कृतवान् लखनऊतः उद्घाटनं, 150 लाभार्थिभ्यो लब्धं प्रतीकात्मकं चेकपत्रम् वाराणसी, 15 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री उज्ज्वला-योजनायाः अन्तर्गताः दरिद्राः च आवश्यकताग्राही महिलाः सहायता लब्धुं उत्तरप्रदेशराज्ये वाराणस
रिफिल सब्सिडी कार्यक्रम


मुख्यमंत्री योगी आदित्यनाथः कृतवान् लखनऊतः उद्घाटनं, 150 लाभार्थिभ्यो लब्धं प्रतीकात्मकं चेकपत्रम्

वाराणसी, 15 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री उज्ज्वला-योजनायाः अन्तर्गताः दरिद्राः च आवश्यकताग्राही महिलाः सहायता लब्धुं उत्तरप्रदेशराज्ये वाराणसी-जनपदे बुधवासरे निःशुल्करसोई-गैससिलिण्डर-रिफिलवितरण-सब्सिडी-अभियानस्य प्रारम्भः कृतः। अस्याः योजनायाः उद्घाटनं मुख्यमंत्री योगी आदित्यनाथेन राजधानी-लखनऊस्थिते लोकभवनसभागारे कृतम्।

अस्मिन अवसरे वाराणसी-सर्किट्-हाउस मध्ये आयोज्ये कार्यक्रमे मुख्यमंत्री-उद्घाटनसमारोहस्य प्रत्यक्षप्रसारणं कृतम्। ततः अनन्तरं आयोज्ये कार्यक्रमे जनपदे १५० लाभार्थीमहिलाभ्यः प्रतीकात्मकरूपेण निःशुल्कगैस-रिफिल-चेकः प्रदत्तः।

दरिद्रमहिलाभ्यः दीपावलौ महत्तमोपहारः

कार्यक्रमे जिला-पञ्चायताध्यक्षा पूनममौर्याया उक्तम्—उज्ज्वला-योजनायाः अन्तर्गत निःशुल्कगैससिलिण्डर-रिफिलवितरणं प्रशंसनीयं अस्ति। सा धनतेरसदीपावलौ अवसरौ महिलाभ्यः उपहाररूपेण दृष्टा।

अपरजिलाधिकारी (नागरिक-आपूर्ति) अमितकुमारभारती अवदत्—एषा योजना महिलाभ्यः रसोइये धूमं प्रदूषणं चातिवृत्त्यां मोक्षणं दत्तवती, यस्य कारणेन तेषां स्वास्थ्यं जीवनस्तरश्च सुधारितः।

विधानसभा-पिंड्रा प्रतिनिधिः पवनकुमारसिंह, उज्ज्वला-योजनायाः जिला-समन्वयकः सतीशकुमारश्च लाभार्थिभ्यः संबोधनं कृतवन्तः।

जनपदे २.४९ लक्षलाभार्थिनः लाभान्विताः भविष्यन्ति

जिला-पूर्तिअधिकारी श्रीकृष्णबल्लभसिंह अवदत्—वाराणसी-जनपदे अद्यापि २,४९,२५९ उज्ज्वला-कनेक्शन्स् प्रदत्ताः। वित्तीयवर्षे २०२५-२६ प्रत्येकलाभार्थिन्यै द्वौ निःशुल्करसोई-गैस-रिफिल-सिलिण्डरौ प्रदत्ते। प्रथमः रिफिल् अक्टूबर् २०२५ तः दिसम्बर् २०२५ पर्यन्तं, द्वितीयः रिफिल् जनवरी २०२६ तः मार्च् २०२६ पर्यन्तं वितरिष्यते।

सः स्पष्टं कृतवान्—प्रथमस्तरे लाभार्थिन्यः प्राथमिकतया लब्धव्याः येषां आधारकार्ड् वित्तकोषेभ्यः संबद्धं प्रमाणितं च अस्ति। अन्यलाभार्थिन्यः आधार-बैंक-संबन्धनं कृत्वा योजना-लाभं प्राप्स्यन्ति। ये लाभार्थिनः याः आधारं अद्यापि बैंकखातेभ्यः संबद्धं नास्ति, ते स्वगैस-एजन्स्याः सम्पर्कं कृत्वा शीघ्रं प्रक्रियां पूर्णयित्वा योजना-लाभं प्राप्स्यन्ति।

हिन्दुस्थान समाचार