विश्वविद्यालयस्य चतुण्णां विषयाणां कक्षाणां संचालनं पॉलीटेक्निक विषयत्रयस्य मेटल हैंडीक्राफ्ट सर्विसकेंद्रं करिष्यते मुख्यम्
मुरादाबादम्, 15 अक्टूबरमासः (हि.स.)।गुरुजम्भेश्वर-विश्वविद्यालयेन (मुरादाबादे) कक्षानां संचालनार्थं स्थानानि निर्धारितानि। कुलपतिना उक्तं यत् चतुर्णां विषयानां कक्षासंचालनं राजकीय-पॉलीटेक्निके, त्रयाणां विषयानां च मेटल्-हैण्डिक्राफ्ट्-सेवाकेन्द्रे
गुरु जंभेश्वर विश्वविद्यालय मुरादाबाद के कुलपति सचिन माहेश्वरी


मुरादाबादम्, 15 अक्टूबरमासः (हि.स.)।गुरुजम्भेश्वर-विश्वविद्यालयेन (मुरादाबादे) कक्षानां संचालनार्थं स्थानानि निर्धारितानि। कुलपतिना उक्तं यत् चतुर्णां विषयानां कक्षासंचालनं राजकीय-पॉलीटेक्निके, त्रयाणां विषयानां च मेटल्-हैण्डिक्राफ्ट्-सेवाकेन्द्रे भविष्यति।

गुरुजम्भेश्वर-विश्वविद्यालयेन परास्नातकपाठ्यक्रमेषु सप्त विषयेषु परिसरकक्षाः आयोजिताः स्युः। तत्र राजकीय-पॉलीटेक्निके भूगोलः, भौतिकी, संगणकविज्ञानं, वाणिज्यशास्त्रं च अध्यायिष्यन्ते विद्यार्थी; मेटल्-हैण्डिक्राफ्ट्-केन्द्रे तु रसायनविज्ञानं, वनस्पतिविज्ञानं, पर्यावरणविज्ञानं च पठिष्यन्ति।

विश्वविद्यालयस्य कुलपति प्रोफेसरः सचिन माहेश्वरी बुधवासरे अवदत् यत् विद्यार्थिनां अध्ययनकाले शिक्षकानां न्यूनताया न भवेत्, इत्यर्थं अशासकीय-महाविद्यालयानां शिक्षकाणां सहयोगः स्वीकृतः। ये शिक्षकाः अध्यापनार्थं उपलब्धाः स्युः, तेषां नामावलिः अपि निर्मिता।

कुलपतिना अपि उक्तं यत् विद्यार्थिभ्यः कक्षासम्बद्धा सामान्यसूचना प्रदत्ता अस्ति। कक्षानां संचालनाय प्रतिविषये द्वौ वा त्रयः वा शिक्षकाः निर्दिष्टाः। अस्माकं सम्पूर्णः प्रयत्नः अस्ति यत् छात्र-छात्राभ्यां गुणवत्तायुक्ता शिक्षा प्राप्यते इति।

हिन्दुस्थान समाचार