अमितशाहेन सह मेलनानन्तरं उपेन्द्रकुशवाहा प्रसन्नः, बिहारस्य उपमुख्यमन्त्री विजयसिंहा इत्यनेन कृतं नामांकनम्
पटना/नवदेहली, 15 अक्टूबरमासः (हि.स.)। बिहारराज्यस्य उपमुख्यमन्त्री तथा भारतीयजनतादलस्य वरिष्ठनेता विजयसिंहः बुधवासरे लखीसरायनगरतः स्वस्य नामांकनपत्रं समर्पितवान्। तस्मिन् अवसरे उपमुख्यमन्त्री सम्राटचौधरी तथा दिल्लीमुख्यमन्त्री रेखागुप्ता अपि उपस्थि
विजय सिन्हा नामांकन करते हुए


पटना/नवदेहली, 15 अक्टूबरमासः (हि.स.)। बिहारराज्यस्य उपमुख्यमन्त्री तथा भारतीयजनतादलस्य वरिष्ठनेता विजयसिंहः बुधवासरे लखीसरायनगरतः स्वस्य नामांकनपत्रं समर्पितवान्। तस्मिन् अवसरे उपमुख्यमन्त्री सम्राटचौधरी तथा दिल्लीमुख्यमन्त्री रेखागुप्ता अपि उपस्थिताः आसन्।

अपरतः, आसनविभाजनप्रति असन्तुष्टः उपेन्द्रकुशवाहा दिल्लीमध्ये गृहमन्त्री अमितशाहस्य आवासे तेन सह मेलनं कृतवान्। तत्र केन्द्रीयगृहराज्यमन्त्री नित्यानंदरायः अपि उपस्थितः आसीत्। उभयोः मध्ये प्रायः पञ्चचत्वारिंशत्निमिषपर्यन्तं गोष्ठी सम्पन्ना।

मेलनानन्तरं उपेन्द्रकुशवाहा उक्तवान् यत् केचन विषयाः विषये भ्रमः आसीत्, यत्र विचारविमर्शः कृतः। अधुना न काचित् कठिनता भविष्यति। राष्ट्रीयजनतान्त्रिकगठबंधनस्य सर्वकारः बिहारराज्ये निश्चयेन स्थास्यति।

--------------

हिन्दुस्थान समाचार