नारी सम्मानस्य आत्मनिर्भरतायाः दिशि उत्तरप्रदेशः अलिखत् नूतनः अध्यायः
महिलासुरक्षा, स्वावलंबनं सम्माने केंद्रित योजनाभिः सशक्तं समाजः लखनऊ, 15 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री उज्ज्वला-योजनायाः अन्तर्गतस्य प्रदेशस्य १.८६ कोटि पात्रमहिलानां खातायाम् १५०० करोड़ रुप्यकाणां सब्सिडी प्रदातुं अतिरिक्तं, योगी-सर्वकाराः अ
नारी सम्मानस्य आत्मनिर्भरतायाः दिशि उत्तरप्रदेशः अलिखत् नूतनः अध्यायः


महिलासुरक्षा, स्वावलंबनं सम्माने केंद्रित योजनाभिः सशक्तं समाजः

लखनऊ, 15 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री उज्ज्वला-योजनायाः अन्तर्गतस्य प्रदेशस्य १.८६ कोटि पात्रमहिलानां खातायाम् १५०० करोड़ रुप्यकाणां सब्सिडी प्रदातुं अतिरिक्तं, योगी-सर्वकाराः अर्धजनसंख्यायाः सशक्तीकरणं “मिशन”रूपेण अन्वेषयन्ति। उत्तरप्रदेशे नारी-सम्मानं नूतन-ऊर्ध्वतले प्रापयितुं गतवर्षेषु अनेके योजनाः सञ्चलिताः। एतेषां योजनानां लक्ष्यं महिलाः आत्मनिर्भराः, सुरक्षिताः, सामाजिकरूपेण सशक्ताः च भविष्यन्ति। निरन्तरं चलन्तः एते प्रयासाः केवलं महिलानां जीवनस्तरं वृद्धिं न दत्तवन्तः, अपितु समाजे सम्मान, आत्मविश्वास, समतायाः च भावना दृढां अपि कृतवन्तः। उत्तरप्रदेशः अद्य नारी-सशक्तीकरणस्य क्षेत्रे नूतनदृष्टान्तं प्रस्तोतुं यतते।

–– लाभार्थीमहिलाभ्यः मुख्यमंत्री प्रति आभारः

निःशुल्कसिलिण्डरं प्राप्नुवन्त्या लाभार्थीमहिलाभ्यः लोकभवने मुख्यमंत्री योगी आदित्यनाथं दीपावलि-उपहाराय धन्यवादं कृतवन्तः, च महिलानां समृद्ध्यै सशक्तीकरणाय च निरन्तरं कार्यं कर्तुं आभारं व्यक्तवन्तः।

लाभार्थी लीलावती अवदत्—“अयं निःशुल्कसिलिण्डराय मुख्यमंत्रीं हार्दिकं धन्यवादः। दीपावली-पावनवेलायाम् एषः अस्माकं अमूल्यः उपहारः।”

लखनऊ-निवासी निशा चौहान अवदत्—“एतेन सब्सिडी-लाभेन, अस्माभिः मुख्यमंत्रीं धन्यवादः व्यक्तः। पूर्वम् वयं चूल्हे मध्ये भोजनं पाकयामः, यस्मात् अस्माकं अनेकानि कष्टानि जातानि। किन्तु अधुना मुख्यमंत्री द्वारा प्रदत्तं एषः उपहारः महत्त्वपूर्णं लाभं प्रदत्तम्। प्रधानमंत्री नरेन्द्र मोदी-च मुख्यमंत्री योगी आदित्यनाथं एषः उपहाराय धन्यवादः।”

–– सरकारी योजनानां लाभः

कन्या सुमंगला-योजनायाः अन्तर्गत अद्यापि २६,३४,००० बालिकायै आर्थिकसहाय्यं प्रदत्तम्। एषा योजना बालिकानां शिक्षा, पोषण, भविष्य-सुरक्षायै दृढं आधारं जातम्।

महिलानां सम्पत्तिस्वामित्वाय “गृहौनी योजना” सञ्चालिता, यस्याः अन्तर्गत १.१० करोड़ महिलाः गृहस्वामित्व प्रमाणपत्रं प्राप्तवन्तः। एषा योजना ग्रामीणमहिलानां अधिकारं आत्मसम्मानञ्च प्रदत्तवती।

आर्थिक-आत्मनिर्भरता हेतु प्रदेशे १० लाख स्वयं सहायता समूहाः (SHG) निर्मिताः, यस्मिन् १ करोड़ महिलाः सम्मिलिताः। एतेषां समूहानां समय-समये रिवॉल्विंग फण्डस्य माध्यमेन सहयोगः प्रदत्तः, यस्मात् महिलाः स्थानीयस्तरे रोजगार-सृजनं कुर्वन्ति।

मुख्यमंत्री-सामूहिकविवाह-योजनाया माध्यमेन ४,६७,००० महिला विवाहिताः। प्रत्येकविवाहे ₹१,००,००० आर्थिकसहाय्येन दरिद्रकुटुम्बानां आर्थिकभारः कमीकृतः।

महिलानां दैनन्दिनकष्टनिवारणाय “जलजीवन मिशन” अन्तर्गत २.४१ करोड़ गृहेषु नलजलव्यवस्था स्थापितम्। एतत् विशेषतः ग्रामीणमहिलाभ्यः लाभकरम्, ये पूर्वम् दीर्घदूरीं जलग्रहणाय यायासु।

महिला-स्वामित्वाय १ करोड़ रुप्यकपर्यन्त सम्पत्तिप्राप्तौ १% स्टाम्पशुल्क-छूटः प्रदत्ताः। सरकारीसेवायां २०% आरक्षणस्य प्रावधानात् अद्यापि १,७५,००० महिलाः रोजगारं प्राप्नुवन्ति, यासु ४४,१७७ महिलाः पुलिसविभागे नियुक्ताः।

नारी-सुरक्षायाम् उत्तरप्रदेशः उल्लेखनीयं प्रगतिक्रमं प्राप्तवान्। अपराधिनः दण्डं प्राप्नुवन्ति, देशे अग्रणी प्रदेशः। कतिपय-प्रकरणेषु रिपोर्ट्-निबंधनात् दण्डपर्यन्त कालः केवलं ४० दिनः।

निराश्रितमहिलाभ्यः मासिकभत्तं १,००० रुपये प्रदत्तम्, यस्मात् ३६,७५,००० महिलाः लाभान्विताः।

प्रधानमन्त्री स्वनिधि-योजनाया माध्यमेन २ लाख महिलाः, बीसी-सखी-योजनया ३९,००० महिलाः ग्रामीण-वित्तीयव्यवस्थायाः

अविभाज्याङ्गं अभवन्।

हिन्दुस्थान समाचार