Enter your Email Address to subscribe to our newsletters
मुरादाबादम्, 15 अक्टूबरमासः (हि.स.)।सी॰एल्. गुप्ता नेत्रसंस्थानमध्ये बुधवासरे “वाइट् केन् दिवसः” धूमधामेन आयोज्यते स्म। कार्यक्रमे द्वादश लाभार्थिभ्यः डॉ॰ वीनूमहतीना वाइट् केन् प्रदत्तः। अस्मिन अवसरि संस्थायाः उपाध्यक्षः डॉ॰ आशी खुराना सर्वान् दिव्यांगजनान् सम्बोधितवत्याः उक्तवती—“एषः दिवसः जनसामान्ये जागरूकतां जनयितुं एव आयोज्यते, यत् दिव्यांगजनानां जीवनं स्वातन्त्र्यमयं भविष्यति, समाजे च तेषां आत्मसम्मानः वर्धते।”
संस्थानस्य नेत्ररोगविशेषज्ञाः डॉ॰ मयंकः, डॉ॰ रुहीनः, डॉ॰ ईशा, डॉ॰ हिमांशु च कार्यक्रमे सम्मिलिताः।
दिव्यांगलाभार्थिः विनोदः उक्तवान्—“एषा छडः मम साहायिका अस्ति। सा केवलं मार्गे भविष्यतः संकटेभ्यः रक्षां न करोति, अपितु मम आत्मविश्वासं च वृद्धिं करोत।”
दिव्यांगलाभार्थिः सुमितः अवदत्—“अहं दीर्घकालात् दृष्टिबाधां अनुभवामि, यस्मात् मम अनेकाः ठोकरः प्राप्ताः। किन्तु वाइट् केनस्य माध्यमेन तथा तस्य सेन्सरस्य साहाय्येन मार्गे गमनं सुकरं भवति, पूर्वम् मार्गे उपस्थितानां व्यवधानानां ज्ञानं च भवति, यतः अहं स्वयमेव रक्षितुं शक्नोमि। तथा च मार्गे गच्छन्तः अन्ये जनाः अपि छडं दृष्ट्वा ज्ञातुं शक्नुवन्ति यत् सः व्यक्ति दृष्टिबाधितः अस्ति, येन ते तस्मै स्वतन्त्रतया गमनाय साहाय्यं कर्तुं शक्नुवन्ति।”
हिन्दुस्थान समाचार