नेपालः सुशीला कार्की सर्वकारस्य गठनगतस्य संसद विघटनस्य विरुद्धा 10 याचिका अंकिता, श्रवणगोचरतायाः दिनाङ्कःअद्य निश्चितः
काठमांडूः, 15 अक्टूबरमासः (हि.स.)।नेपालदेशे जातस्य जेन जी नामकविद्रोहस्य अनन्तरं मंगलवासरे आरब्धे सर्वोच्चन्यायालयस्य कार्यारम्भदिनस्य प्रथमदिने अन्तरिमसर्वकारस्य गठनं संसद्-विघटनं च विरुद्ध्य दश याचिकाः प्रस्तुताः अभवन्। एतेषां सर्वेषां विषये श्रव
टेंट लगाकर सुप्रीम कोर्ट में सुनवाई


काठमांडूः, 15 अक्टूबरमासः (हि.स.)।नेपालदेशे जातस्य जेन जी नामकविद्रोहस्य अनन्तरं मंगलवासरे आरब्धे सर्वोच्चन्यायालयस्य कार्यारम्भदिनस्य प्रथमदिने अन्तरिमसर्वकारस्य गठनं संसद्-विघटनं च विरुद्ध्य दश याचिकाः प्रस्तुताः अभवन्। एतेषां सर्वेषां विषये श्रवणं कदा आरभ्येत इति निर्णयः अद्य करणीयः इति निश्चितम्।

सर्वोच्चन्यायालये सायंसन्ध्यापर्यन्तं सुशीला-कार्की इत्यस्याः प्रधानमन्त्रिपदे नियुक्तिं संसद्-विघटनं च विरोध्य दश याचिकाः दत्ताः। न्यायालयस्य प्रवक्ता अर्जुन-कोइराला नामकः तद्विषयं प्रमाणीकृतवान्। स उक्तवान्—बुधवासरे सर्वासां याचिकानां अध्ययनं कृत्वा श्रवणतिथिः निश्चिता भविष्यति। अपि च एकस्यैव स्वभावस्य याचिकाः सन्तीति कारणेन सर्वासां सहश्रवणं अपि करणीयं स्यात् इति अभिप्रायः व्यक्तः।

नेपालदेशे जेन जी विद्रोहानन्तरं पूर्वप्रधानन्यायाधीशसुशीला-कार्की नाम्ना अन्तरिमसरकाराध्यक्षत्वे नियुक्ता आसीत्। तस्याः सर्वकारस्य सिफारिशया राष्ट्रपतिः संसदं विघटितवान्। अद्य सर्वोच्चन्यायालये दत्तासु सर्वासु ऋट्ट्‌याचिकासु राष्ट्रपतिः रामचन्द्रः पौडेलः, अन्तरिमसरकाराध्यक्षः सुशीला-कार्की च, अन्तरिममन्त्रिपरिषद् इति च प्रतिवादिनः निर्दिष्टाः सन्ति।

---------------

हिन्दुस्थान समाचार