Enter your Email Address to subscribe to our newsletters
काठमांडूः, 15 अक्टूबरमासः (हि.स.)।नेपालदेशे जातस्य जेन जी नामकविद्रोहस्य अनन्तरं मंगलवासरे आरब्धे सर्वोच्चन्यायालयस्य कार्यारम्भदिनस्य प्रथमदिने अन्तरिमसर्वकारस्य गठनं संसद्-विघटनं च विरुद्ध्य दश याचिकाः प्रस्तुताः अभवन्। एतेषां सर्वेषां विषये श्रवणं कदा आरभ्येत इति निर्णयः अद्य करणीयः इति निश्चितम्।
सर्वोच्चन्यायालये सायंसन्ध्यापर्यन्तं सुशीला-कार्की इत्यस्याः प्रधानमन्त्रिपदे नियुक्तिं संसद्-विघटनं च विरोध्य दश याचिकाः दत्ताः। न्यायालयस्य प्रवक्ता अर्जुन-कोइराला नामकः तद्विषयं प्रमाणीकृतवान्। स उक्तवान्—बुधवासरे सर्वासां याचिकानां अध्ययनं कृत्वा श्रवणतिथिः निश्चिता भविष्यति। अपि च एकस्यैव स्वभावस्य याचिकाः सन्तीति कारणेन सर्वासां सहश्रवणं अपि करणीयं स्यात् इति अभिप्रायः व्यक्तः।
नेपालदेशे जेन जी विद्रोहानन्तरं पूर्वप्रधानन्यायाधीशसुशीला-कार्की नाम्ना अन्तरिमसरकाराध्यक्षत्वे नियुक्ता आसीत्। तस्याः सर्वकारस्य सिफारिशया राष्ट्रपतिः संसदं विघटितवान्। अद्य सर्वोच्चन्यायालये दत्तासु सर्वासु ऋट्ट्याचिकासु राष्ट्रपतिः रामचन्द्रः पौडेलः, अन्तरिमसरकाराध्यक्षः सुशीला-कार्की च, अन्तरिममन्त्रिपरिषद् इति च प्रतिवादिनः निर्दिष्टाः सन्ति।
---------------
हिन्दुस्थान समाचार