Enter your Email Address to subscribe to our newsletters
“मुख्यमन्त्रिणा राज्यस्य एकस्मिन् अष्टादश-षष्टिकोटि (१.८६ कोटि) परिवाराणां कृते निःशुल्क-अनिलकोष-सहायाधनं (सब्सिडी) प्रकाशितं कृतम्।”
लखनऊ-नगरम् 15 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री श्री-योगी-आदित्यनाथः उक्तवान् यत् यः कश्चन उत्तरप्रदेशे बहुना वा भगिन्याः कन्यायाः वा मानहानिं करोति, तस्य यमराजस्य करयोः एव यात्रापत्रं निष्पन्नं भवेत्। एषा अस्माकं वचनबद्धता अस्ति यत् राज्ये प्रत्येकायाः कन्यायाः, यात्रिण्याः च व्यापरिणः च रक्षणं करिष्यामः। प्रत्येकस्य युवकस्य करयोः कर्म अवसरं दास्यामः। प्रत्येकं दरिद्रं तस्य अधिकारं दास्यामः। प्रत्येकेन वञ्चितेन दलितेन च सह सर्वकार स्थित्वा तस्य पक्षे भवेत्।
मुख्यमन्त्री योगी-आदित्यनाथः अद्य बुधवासरे अत्र लोकभवने आयोजिते कार्यक्रमे भाषणं दत्तवान्। अस्मिन् अवसरः मुख्यमन्त्रिणा दीपावल्याः निमित्तं प्रधानमन्त्री-उज्ज्वला-योजनायाः अन्तर्गतं राज्यस्य १.८६ कोटि पात्र-परिवाराणां कृते १५०० कोटि रूप्यकाणां अनिलकोष-पुनर्भरण-सहायाधनं (गैसपात्र-पूरण-सहायाधनं) वितरितं कृतम्।
मुख्यमन्त्री उक्तवान् यत् वर्षे २०१४ पूर्वं ये संयोगाः आसन् तेभ्यः अनिलकोषः न लभ्यते स्म। ये च इच्छन्ति स्म कनेक्शनं, तेभ्यः तदपि न लभ्यते स्म। प्रधान-मन्त्री-नरेन्द्र-मोदी-नेतृत्वेन केन्द्रीय-सर्वकारा ११ कोटि अनिलकोष-वायुसंयोजनानि निःशुल्कं प्रदत्तवती। मुख्यमन्त्री विपक्षं प्रति अपि प्रहारं कृतवान्। सः उक्तवान्— “ये उत्सवानां काले विघ्नं जनयन्ति, तान् प्रति सर्वकारं न नमिष्यति। ये यमराजस्य करयोः यात्रापत्रं कटयितुं इच्छन्ति, ते भगिन्याः कन्यायाः च छेदनं कृत्वा पश्यन्तु।”
एतत् केवलं उत्तरप्रदेशः एव कर्तुं शक्नोति। एषा अपि अस्माकं वचनबद्धता अस्ति— यत् प्रत्येकायाः कन्यायाः यात्रिण्याः व्यापरिणः च रक्षणं करिष्यामः, प्रत्येकस्य युवकस्य करयोः कर्मं दास्यामः, प्रत्येकं दरिद्रं तस्य अधिकारं दास्यामः, प्रत्येकस्य वञ्चितस्य दलितस्य च पक्षे सर्वकार स्थित्वा न्यायं करिष्यति। कस्यापि अन्यायः न भविष्यति। मुख्यमन्त्री उक्तवान् यत् उत्सवानां काले विघ्नं जनयन्तः जनाः ये सन्ति, तेषां प्रति आरक्षक कठोरं दण्डं करिष्यति। एतेषां कृते कारागारस्य अन्ते एव प्रतीक्षते। सः कश्चिदपि भवतु, तं कारागारे स्थापयितुं विलम्बः न भविष्यति।
अस्मिन् अवसरे वित्त-मन्त्री च संसदीय-कार्य-मन्त्री च श्री-सुरेश-खन्ना, महापौर श्रीमती-सुषमा-खर्कवाल इत्यादयः अपि उपस्थिताः आसन्। अस्मिन्नेव कार्यक्रमे सर्वेषु ७५ जनपदेषु अपि कार्यक्रमाः आयोजिताः आसन्, येषु जनपदाधिकारिणः जनप्रतिनिधयः च सहभागी अभवन्।उल्लेखनीयम् अस्ति यत् उत्तरप्रदेशस्य भाजपाशासिता योगिसर्वकारः जनतां प्रति दीपावल्याः च होलिकायाः च अवसरयोः निःशुल्क-अनिलकोष-प्रदानस्य घोषणां कृतवती आसीत्। तस्याः अन्तर्गतं एषा धनराशिः इदानीं प्रदत्ता अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता