केंद्रीय शिक्षा मंत्री धर्मेंद्र प्रधानः पूर्व राष्ट्रपतये डॉ. ए.पी.जे. अब्दुल कलामाय तज्जयंत्याम् अददात् श्रद्धांजलिः
भुवनेश्वरम्, 15 अक्टूबरमासः (हि.स.)।केंद्रीयशिक्षामंत्री धर्मेन्द्रः प्रधानः भारतरत्नः, मिसाइल्-मान् च पूर्वराष्ट्रपतिः डॉ॰ ए.पी.जे. अब्दुल् कलाम् इत्यस्य जयन्त्याः दिने तं प्रणमितवान्। धर्मेन्द्रः प्रधानः स्वसामाजिकमाध्यमसन्देशे लिखितवान्— “असाध
केंद्रीय शिक्षा मंत्री धर्मेंद्र प्रधानः पूर्व राष्ट्रपतये डॉ. ए.पी.जे. अब्दुल कलामाय तज्जयंत्याम् अददात् श्रद्धांजलिः


भुवनेश्वरम्, 15 अक्टूबरमासः (हि.स.)।केंद्रीयशिक्षामंत्री धर्मेन्द्रः प्रधानः भारतरत्नः, मिसाइल्-मान् च पूर्वराष्ट्रपतिः डॉ॰ ए.पी.जे. अब्दुल् कलाम् इत्यस्य जयन्त्याः दिने तं प्रणमितवान्।

धर्मेन्द्रः प्रधानः स्वसामाजिकमाध्यमसन्देशे लिखितवान्—

“असाधारणः शिक्षकः, उत्कृष्टः वैज्ञानिकः, जनानां राष्ट्रपति च भारतस्य मिसाइल्-मान् डॉ॰ ए.पी.जे. अब्दुल् कलाम् इत्यस्मै तस्य जयन्त्याः दिने सादरं प्रणामः। सः दूरदर्शी नेता च सत्यनिष्ठः राजनेता च आसन्, यस्य जीवितं, आदर्शः, च उपलब्धयः अद्यापि युवानां प्रेरणायै दत्ताः। आगच्छतु, वयम् सर्वे एकस्य सशक्तस्य आत्मनिर्भरस्य भारतस्य निर्माणाय तस्य प्रेरणां ग्रहीमहि।”

---------------

हिन्दुस्थान समाचार