Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम्, 15 अक्टूबरमासः (हि.स.)।केंद्रीयशिक्षामंत्री धर्मेन्द्रः प्रधानः भारतरत्नः, मिसाइल्-मान् च पूर्वराष्ट्रपतिः डॉ॰ ए.पी.जे. अब्दुल् कलाम् इत्यस्य जयन्त्याः दिने तं प्रणमितवान्।
धर्मेन्द्रः प्रधानः स्वसामाजिकमाध्यमसन्देशे लिखितवान्—
“असाधारणः शिक्षकः, उत्कृष्टः वैज्ञानिकः, जनानां राष्ट्रपति च भारतस्य मिसाइल्-मान् डॉ॰ ए.पी.जे. अब्दुल् कलाम् इत्यस्मै तस्य जयन्त्याः दिने सादरं प्रणामः। सः दूरदर्शी नेता च सत्यनिष्ठः राजनेता च आसन्, यस्य जीवितं, आदर्शः, च उपलब्धयः अद्यापि युवानां प्रेरणायै दत्ताः। आगच्छतु, वयम् सर्वे एकस्य सशक्तस्य आत्मनिर्भरस्य भारतस्य निर्माणाय तस्य प्रेरणां ग्रहीमहि।”
---------------
हिन्दुस्थान समाचार