रक्षामन्त्रालयेन सूचितं यत् पूर्वसैनिकानां तथा तेषाम् आश्रितानां कृते वित्तीयसाहाय्यं शतप्रतिशतं वृद्धिं प्राप्स्यति
नवदेहली, 15 अक्टूबरमासः (हि.स.)। रक्षामन्त्रिणा श्रीमता राजनाथसिंहेन केन्द्रसैनिकमण्डलस्य माध्यमेन पूर्वसैनिककल्याणविभागस्य योजनासु पूर्वसैनिकानां च तेषां आश्रितानां कृते वित्तसाहाय्ये शतप्रतिशतवृद्धिं अनुमोदितम्। विवाहअनुदानं पञ्चाशत्सहस्ररूप्यकात
रक्षा मंत्रालय


नवदेहली, 15 अक्टूबरमासः (हि.स.)। रक्षामन्त्रिणा श्रीमता राजनाथसिंहेन केन्द्रसैनिकमण्डलस्य माध्यमेन पूर्वसैनिककल्याणविभागस्य योजनासु पूर्वसैनिकानां च तेषां आश्रितानां कृते वित्तसाहाय्ये शतप्रतिशतवृद्धिं अनुमोदितम्। विवाहअनुदानं पञ्चाशत्सहस्ररूप्यकात् वृद्ध्याऽन्तरङ्गेन एकलाखसहस्ररूप्यकपर्यन्तं प्रतिलाभार्थिनि परिवर्तितम्। तस्यापरं गरीबीअनुदानं द्विगुणीकृतम्।

रक्षामन्त्रालयस्य विवरणानुसारं गरीबीअनुदानं द्विगुणीकृत्य प्रति चतुर् सहस्ररूप्यकात् अष्टसहस्ररूप्यकपर्यन्तं वृद्धम्। अतः अधुना 65 वर्षात् अधिकवयस्के, यथापेंशनरहिताः पूर्वसैनिकाः तथा तेषां विधवाः, येषां न किञ्चित् नियमितं आय अस्ति, जीवनपर्यन्तं सततं साहाय्यम् अनुभविष्यन्ति।

अन्यतः, द्वयोः आश्रितयोः बालकयोः (प्रथमवर्गात् स्नातकपर्यन्तं) वा द्ववर्षीयमासान्तोत्तरपाठ्यक्रमे अध्ययनरता विधवायाः शिक्षा अनुदानं सहस्ररूप्यकात् द्विसहस्ररूप्यकपर्यन्तं प्रतिव्यक्तिः प्रतिमासं वृद्धम्। विवाहअनुदानं पञ्चाशत्सहस्ररूप्यकात् एकलाखसहस्ररूप्यकपर्यन्तं प्रतिलाभार्थिनि वृद्धम्। एतत् अनुदानं अधिकतमं द्वयोः पुत्रिकयोः वा विधवायाः पुनर्विवाहस्य अवसराय प्राप्यते।

मन्त्रालयेन अपि उक्तं यत् संशोधिताः दराः आगामि मासे 1 नवम्बरारभ्य समर्पितानां आवेदनानां सम्बन्धे लागू भविष्यन्ति, यः वार्षिकः वित्तीयभारः लगभग 257 करोडरूप्यकाः एएफएफडीएफ् (AFFDF) इत्यस्मात् वह्यते। एतानि योजनाः रक्षामन्त्रिणा भूतपूर्वसैनिककल्याणकोषस्य माध्यमेन वित्तपोषिताः, यः सशस्त्रसेनाजण्डादिवसकोषस्य (AFFDF) उपसमूहः अस्ति। एष निर्णयः पेंशनरहितपूर्वसैनिकानां, विधवायाः च निम्न-आयवर्गीय आश्रितानां कृते सामाजिकसुरक्षाजालं दृढं करिष्यति, यस्माद् सरकारायाः पूर्वसैनिकानां सेवाया: बलिदानस्य च सम्मानाय प्रतिबद्धता प्रकटिता अस्ति।

----------------------

हिन्दुस्थान समाचार / अंशु गुप्ता