हरियाणायाः: आईपीएस् पूरन् कुमारस्य नवमे दिने शवपरीक्षणं संपन्नम्
-मजिस्ट्रेटः, एफ्.एस्.एल्. च बैलिस्टिक् विशेषज्ञः उपस्थिताः। -अमनीत् पी. कुमारः लिखितस्वीकृतेः प्रदत्तवान्। चंडीगढम्, 15 अक्टूबरमासः (हि.स.)। हरियाणास्य आईपीएस अधिकारी यः पूरन् कुमारः, चतु:वार्षिके (बुधवासरे) नवमे दिने चण्डीगढ पी.जी.आई.मध्ये पोस्
पीजीआई चंडीगढ़ में पाेस्टमार्टम हाउस के बाहर माैजूद पुलिस व आला अधिकारी


-मजिस्ट्रेटः, एफ्.एस्.एल्. च बैलिस्टिक् विशेषज्ञः उपस्थिताः।

-अमनीत् पी. कुमारः लिखितस्वीकृतेः प्रदत्तवान्।

चंडीगढम्, 15 अक्टूबरमासः (हि.स.)। हरियाणास्य आईपीएस अधिकारी यः पूरन् कुमारः, चतु:वार्षिके (बुधवासरे) नवमे दिने चण्डीगढ पी.जी.आई.मध्ये पोस्टमार्टम् प्राप्तवान्। यः पूरन् कुमारः सप्ततमे अक्टूबरमासस्य मध्यान्हे चण्डीगढस्य सेक्टर-11 मध्ये स्थित आवासे स्वस्य गनमैनस्य सर्विस् रिवाल्वर् द्वारा आत्महत्यां कृत्वा मृतः जातः। तस्मात् दिवसात् पूरन् कुमारस्य शवपरीक्षणं च अन्त्यसंस्कारः विषये निरन्तरं गतिरोधः विद्यमानः आसीत्।

परिवर्तिते घटनाक्रमे, पूरन् कुमारस्य पत्नी, आईएएस अधिकारी अमनीत् पी. कुमारः, बुधवासरे प्रातःकाले हरियाणा सरकारं च चण्डीगढप्रशासनं प्रति पत्रं लिखित्वा उक्तवती – “संघशासितक्षेत्रस्य आरक्षाकः द्वारा निष्पक्षं, पारदर्शकं च निष्कलङ्कं अनुसन्धानं कर्तुं यथायोग्यं आश्वासनं दत्तम्, तथा हरियाणासर्वकारः द्वारा विधिनुसारं दोषी अधिकारिणः प्रति उचितं कार्यवाही कर्तुं प्रतिबद्धता दर्शिता। अस्मिन् दृष्टिगतः, मया स्वर्गीयः यः पूरन् कुमारः, आईपीएस, तस्य शवपरीक्षणं कर्तुम् अनुमतिः प्रदत्ता।”

न्यायस्य हिताय तथा साक्ष्याणां दृष्ट्या समये शवपरीक्षणं करणीयस्य आवश्यकत्वं मनसि स्थाप्य, मया अनुमोदनं प्रदत्तम् – यत् एषा प्रक्रिया विधिनिर्मिते चिकित्सक-मण्डले, एकस्य बैलिस्टिक् विशेषज्ञस्य उपस्थितौ, मजिस्ट्रेट् पर्यवेक्षणे च सम्पूर्ण-वीडियोग्राफीयुक्ता क्रियेत। अनेन पारदर्शिता पूर्णतया सुनिश्चिता भवति। मम पूर्णं विश्वासं न्यायालये च आरक्षकाः प्रशासने च अस्ति, तथा मम हार्दिकं अपेक्षा यत् अनुसन्धानं सम्पूर्ण व्यावसायिकता, निष्पक्षता च समयबद्धतया क्रियते यत् सत्यम् विधिनुसारं प्रकाश्यते।

न्यायप्रक्रियायाः शीघ्रं तथा उचिते मार्गे प्रवर्धनाय, मया अनुसन्धानदलस्य पूर्णं सहयोगं प्रदातुं सङ्कल्पितम्। तस्मात् चण्डीगढस्य उपायुक्तः निशान्त् यादवः तथा उच्चपदस्थः आरक्षकः अधिकारीः चण्डीगढे आगताः। अमनीत् पी. कुमारस्य उपस्थितौ, चिकित्सक-मण्डलस्य द्वारा पूरन् कुमारस्य शवपरीक्षणं कृतम्। अस्य प्रक्रियायां मजिस्ट्रेट् च फोरेंसिक्-बैलिस्टिक् विशेषज्ञः अपि उपस्थितौ आसन्, तथा सम्पूर्ण प्रक्रिया वीडियोवृत्तान्तेन अभिलेखिता।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता