विधायकेन डॉ. शांतनु प्रमाणिकेन केशियाड़ी सरस्वतीशिशुमंदिरम् अवलोकितम्, शिक्षणव्यवस्था च प्रशंसिता
मेदिनीपुरम्, 15 अक्टूबरमासः (हि. स.)। छत्तीसगढ़स्य खेजुरी क्षेत्रस्य भारतीयजनता पार्टी-विधायक डॉ. शांतनुप्रमाणिकेन मङ्गलवासरे केशियाड़ीस्थित सरस्वतीशिशुमंदिरम् अवलोकितम्। तस्मिन् अवसरे तेन विद्यालयस्य परिसरस्य निरीक्षणं कृतम् तथा आचार्यैः सह छात्रै
शांतनु प्रामाणिक


मेदिनीपुरम्, 15 अक्टूबरमासः (हि. स.)। छत्तीसगढ़स्य खेजुरी क्षेत्रस्य भारतीयजनता पार्टी-विधायक डॉ. शांतनुप्रमाणिकेन मङ्गलवासरे केशियाड़ीस्थित सरस्वतीशिशुमंदिरम् अवलोकितम्। तस्मिन् अवसरे तेन विद्यालयस्य परिसरस्य निरीक्षणं कृतम् तथा आचार्यैः सह छात्रैः च आत्मीय संवादः स्थापितः।

विधायकः अवदत् यत् तेषां द्वौ बालकौ एगरा सरस्वतीशिशुमंदिरे अधीतवन्तौ स्तः, तथा एषः भ्रमणं पूर्णतया सौजन्यभेंटरूपेण आसीत्। तेन उक्तम् – “यत्र बङ्गालदेशस्य अनेके निजी विद्यालयाः शिक्षाहेतु अतीव शुल्कं योजयन्ति, तत्र सरस्वती शिशु मंदिरवत्सु संस्थासु अल्पव्ययेन मूल्यनिष्ठा, संस्कारप्रधाना च सामाजिकसमरसता युक्ता शिक्षा प्रदत्ते। अत्र बालकेभ्यः केवलं पाठ्यज्ञानं न दत्तं, किन्तु नैतिकता, कर्तव्यं च संस्कृतिं च अपि समाविष्टं क्रियते।”

डॉ. प्रमाणिकेन विद्यालयस्य आचार्यान् शिक्षणपद्धतिः, छात्रगतिविधयः, विद्यालयस्य संचालनविषयकं च सूचनां प्राप्यताम्। तेन उक्तम् यत् विद्यालयस्य वातावरणं अतीव प्रेरकं अस्ति तथा एषा संस्था बालकेभ्यः कर्तव्यपरायणता, अनुशासनं च राष्ट्रभावनां च संवर्धयति।

विद्यालयस्य आचार्येण दुलालदासेन उक्तम् यत् विद्यालये समये समये विविधाः शैक्षणिकाः, सांस्कृतिकाः च सामाजिकाः कार्यक्रमाः आयोज्यन्ते। समीपकाले अत्र राष्ट्रियस्वयंसेवकसंघेन एकः प्राथमिकप्रशिक्षणवर्गः (शिविरः) अपि सम्पन्नः आसीत्।

राजनीतिकविषयकानां प्रश्नानां प्रति विनम्रतया नकारं प्रददर्श्य विधायकः डॉ. प्रमाणिकेन स्पष्टम् अकरोत् यत् एषः भ्रमणं पूर्णतया शैक्षणिकसौजन्यात्मकं उद्देश्यमात्रम् आसीत्। तेन उक्तम् – “अहं केवलं पश्यितुम् आगतः यत् विद्यालयस्य शिक्षा व्यवस्था कथम् सञ्चाल्यते।”

हिन्दुस्थान समाचार / अंशु गुप्ता