दीपावल्यां ज्वालितो दिव्यांगजनस्य दीपकः
योगी सर्वकारः आयोजयिष्यति सर्वेषु मंडलेषु प्रदर्शन्यः, दिव्यांगजनस्य कलाकृतये लस्यते मंचः दीपोत्सवे दर्शयिष्यते कलाकृतिः स्वदेशिताः संगमश्च, दिव्यांगजनानां हस्तनिर्मितेभ्यः उत्पादेभ्यः लप्स्यते आपणःसम्मानं च लखनऊ, 15 अक्टूबरमासः (हि.स.)।उत्तरप्
मुख्यमंत्री योगी


योगी सर्वकारः आयोजयिष्यति सर्वेषु मंडलेषु प्रदर्शन्यः, दिव्यांगजनस्य कलाकृतये लस्यते मंचः

दीपोत्सवे दर्शयिष्यते कलाकृतिः स्वदेशिताः संगमश्च, दिव्यांगजनानां हस्तनिर्मितेभ्यः उत्पादेभ्यः लप्स्यते आपणःसम्मानं च

लखनऊ, 15 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशे गृहे गृहे अस्य दीपावल्याः पर्वे न केवल मृत्तिकादिव्याः प्रज्वलिष्यन्ति, किन्तु दिव्याङ्गजनानां कौशलं आत्मनिर्भरत्वञ्च समाजं अपि प्रकाशयिष्यति। मुख्यमंत्री योगी आदित्यनाथस्य आदेशे प्रदेशस्य सर्वेषु मण्डलेषु १६-१७ अक्टूबर् ‘दिव्य दीपावल्याः मेला-२०२५’ आयोजनं भविष्यति। अस्मिन मेले दिव्याङ्गैः निर्मितानां उत्पादानां भव्यप्रदर्शनानि आयोज्यन्ते।

योगी-सरकारस्य एषा पहलः न केवल ‘वोकल् फॉर् लोकल्’ तथा ‘आत्मनिर्भर भारत’ मन्त्राणि साकारयति, किन्तु दिव्याङ्गजनानां आर्थिकसशक्तिकरणं सामाजिकसन्मानञ्च नवमञ्चं प्रदास्यति। मृत्तिकादिप्रदीपादीनां कृत्रिमाभूषणानि खाद्यसामग्री च, एतेषु प्रदर्शनेषु दिव्याङ्गजनानां कौशलं दीपोत्सवस्य रौनकं द्विगुणीकुर्यात्। योगी-सरकारः केवल आर्थिकविकासे न स्पृशति, अपितु सामाजिकसमावेशितायाः अपि प्रथमिकतां दत्तवान्। एषः दीपावली-काले, यदा गृहे गृहे दीपाः प्रज्वलिताः स्युः, दिव्याङ्गजनानां कौशलप्रकाशः सम्पूर्णप्रदेशं नवीना दिशया प्रकाशयिष्यति।

दिव्याङ्गजनसशक्तीकरणविभागस्य आयोजनात् अस्मिन मेले हस्तनिर्मितमृत्तिकाप्रदीपाः, आकर्षक-मोमबत्तयः, कृत्रिमाभूषणानि, हस्तकरघानिर्मिताः उत्पादनानि, गृहे सजावटी-सामग्री, पूजासामग्री, आचार, मुरब्बा, मसालाः अन्यः खाद्यसामग्री च प्रदर्श्यन्ते। एते उत्पादाः विविध-दिव्याङ्ग-प्रशिक्षणकेंद्रैः, स्वयंसहायसङ्घैः, एनजीओसहयोगेन च निर्मिताः।

प्रदेश-सरकारा: सर्वेषु मण्डलमुख्यालयेषु प्रदर्शनायै उचितस्थानानि निर्दिष्टानि, व्यापकप्रचारस्य निर्देशः च दत्तः। अपरं, दिव्याङ्गजनानां उत्पादनानि ऑनलाइन विक्रयाय डिजिटल्-प्लेटफॉर्म्सेन संयोज्यन्ते, यतः ते राष्ट्रीय-अन्तरराष्ट्रीयबाजारेषु च प्रवेशं प्राप्स्यन्ति। एषा पहलः ‘वोकल् फॉर् लोकल्’ सह दीपोत्सवं स्वदेशीयरङ्गेण सज्जीकर्तुं प्रयत्नं करोति।

गोरखपुरे, प्रयागराजे, कानपुरे, मेरठे च मण्डलेषु मेलेषु सम्पूर्णतया तैयारी कृता। बस्ती, अलीगढ़, वाराणसी, झाँसी, प्रयागराज, बरेली चत्रे अपि मेलेषु आयोजनं क्रियते। स्थानिक-प्रशासनं निर्देशितम्—यथा अधिकाधिकजनाः एतेषु प्रदर्शनिषु सहभागी भवन्तु, स्वदेशीय-उत्पादान् च अंगीक्रियन्तु। एषः आयोजनम् दीपावल्याः रौनकं वृद्धयति, समाजे च संवेदनशीलतायाः संदेशं प्रदास्यति।

पिछड़ा-वर्गकल्याण-दिव्याङ्गजनसशक्तीकरणमन्त्री (स्वतन्त्रप्रभार) श्रीमान् नरेन्द्र कश्यप अस्याः पहलायाः प्रशंसां कृतवन्तः—“योगी-सरकारा: दिव्याङ्गजनान् आत्मनिर्भरं कर्तुं अभूतपूर्वं कदमं अकुर्वत्। ‘दिव्य दीपावल्याः मेला-२०२५’ न केवल तेषां कौशलं मंचं प्रदास्यति, किन्तु समाजाय अपि संदेशं यः प्रतिपादयति—सर्वः व्यक्तिः स्वप्रतिभया समाजं प्रकाशयितुं समर्थः अस्ति।

--------------

हिन्दुस्थान समाचार